Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 10 Index  Previous  Next 

Rig Veda Book 10 Hymn 118

अग्ने हंसि नयत्रिणं दीद्यन मर्त्येष्वा |
सवे कषयेशुचिव्रत ||
उत तिष्ठसि सवाहुतो घर्तानि परति मोदसे |
यत तवा सरुचःसमस्थिरन ||
स आहुतो वि रोचते.अग्निरीळेन्यो गिरा |
सरुचा परतीकमज्यते ||
घर्तेनाग्निः समज्यते मधुप्रतीक आहुतः |
रोचमानोविभावसुः ||
जरमाणः समिध्यसे देवेभ्यो हव्यवाहन |
तं तवा हवन्तमर्त्याः ||
तं मर्ता अमर्त्यं घर्तेनाग्निं सपर्यत |
अदाभ्यंग्र्हपतिम ||
अदाभ्येन शोचिषाग्ने रक्षस्त्वं दह |
गोपा रतस्यदीदिहि ||
स तवमग्ने परतीकेन परत्योष यातुधान्यः |
उरुक्षयेषुदीद्यत ||
तं तवा गीर्भिरुरुक्षया हव्यवाहं समीधिरे |
यजिष्ठं मानुषे जने ||

aghne haṃsi nyatriṇaṃ dīdyan martyeṣvā |
sve kṣayeśucivrata ||
ut tiṣṭhasi svāhuto ghṛtāni prati modase |
yat tvā srucaḥsamasthiran ||
sa āhuto vi rocate.aghnirīḷenyo ghirā |
srucā pratīkamajyate ||
ghṛtenāghniḥ samajyate madhupratīka āhutaḥ |
rocamānovibhāvasuḥ ||
jaramāṇaḥ samidhyase devebhyo havyavāhana |
taṃ tvā havantamartyāḥ ||
taṃ martā amartyaṃ ghṛtenāghniṃ saparyata |
adābhyaṃghṛhapatim ||
adābhyena śociṣāghne rakṣastvaṃ daha |
ghopā ṛtasyadīdihi ||
sa tvamaghne pratīkena pratyoṣa yātudhānyaḥ |
urukṣayeṣudīdyat ||
taṃ tvā ghīrbhirurukṣayā havyavāhaṃ samīdhire |
yajiṣṭhaṃ mānuṣe jane ||


Next: Hymn 119