Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 10 Index  Previous  Next 

Rig Veda Book 10 Hymn 116

पिबा सोमं महत इन्द्रियाय पिबा वर्त्राय हन्तवेशविष्ठ |
पिब राये शवसे हूयमानः पिब मध्वस्त्र्पदिन्द्रा वर्षस्व ||
अस्य पिब कषुमतः परस्थितस्येन्द्र सोमस्य वरमासुतश्य |
सवस्तिदा मनसा मादयस्वार्वाचीनो रेवतेसौभगाय ||
ममत्तु तवा दिव्यः सोम इन्द्र ममत्तु यः सूयतेपार्थिवेषु |
ममत्तु येन वरिवश्चकर्थ ममत्तु येननिरिणासि शत्रून ||
आ दविबर्हा अमिनो यात्विन्द्रो वर्षा हरिभ्यां परिषिक्तमन्धः |
गव्या सुतस्य परभ्र्तस्य मध्वः सत्रा खेदामरुशहा वर्षस्व ||
नि तिग्मानि भराशयन भराश्यान्यव सथिरा तनुहियातुजूनाम |
उग्राय ते सहो बलं ददामि परतीत्याशत्रून विगदेषु वर्श्च ||
वयर्य इन्द्र तनुहि शरवांस्योज सथिरेव धन्वनोऽभिमातीः |
अस्मद्र्यग वाव्र्धानः सहोभिरनिभ्र्ष्टस्तन्वं वाव्र्धस्व ||
इदं हविर्मघवन तुभ्यं रातं परति सम्राळ अह्र्णानोग्र्भाय |
तुभ्यं सुतो मघवन तुभ्यं पक्वो.अद्धीन्द्र पिबच परस्थितस्य ||
अद्धीदिन्द्र परस्थितेमा हवींषि चनो दधिष्व पचतोतसोमम |
परयस्वन्तः परति हर्यामसि तवा सत्याः सन्तुयजमानस्य कामाः ||
परेन्द्राग्निभ्यां सुवचस्यामियर्मि सिन्धाविव परेरयंनावमर्कैः |
अया इव परि चरन्ति देवा ये अस्मभ्यन्धनदा उद्भिदश्च ||

pibā somaṃ mahata indriyāya pibā vṛtrāya hantaveśaviṣṭha |
piba rāye śavase hūyamānaḥ piba madhvastṛpadindrā vṛṣasva ||
asya piba kṣumataḥ prasthitasyendra somasya varamāsutaśya |
svastidā manasā mādayasvārvācīno revatesaubhaghāya ||
mamattu tvā divyaḥ soma indra mamattu yaḥ sūyatepārthiveṣu |
mamattu yena varivaścakartha mamattu yenaniriṇāsi śatrūn ||
ā dvibarhā amino yātvindro vṛṣā haribhyāṃ pariṣiktamandhaḥ |
ghavyā sutasya prabhṛtasya madhvaḥ satrā khedāmaruśahā vṛṣasva ||
ni tighmāni bhrāśayan bhrāśyānyava sthirā tanuhiyātujūnām |
ughrāya te saho balaṃ dadāmi pratītyāśatrūn vighadeṣu vṛśca ||
vyarya indra tanuhi śravāṃsyoja sthireva dhanvano'bhimātīḥ |
asmadryagh vāvṛdhānaḥ sahobhiranibhṛṣṭastanvaṃ vāvṛdhasva ||
idaṃ havirmaghavan tubhyaṃ rātaṃ prati samrāḷ ahṛṇānoghṛbhāya |
tubhyaṃ suto maghavan tubhyaṃ pakvo.addhīndra pibaca prasthitasya ||
addhīdindra prasthitemā havīṃṣi cano dadhiṣva pacatotasomam |
prayasvantaḥ prati haryāmasi tvā satyāḥ santuyajamānasya kāmāḥ ||
prendrāghnibhyāṃ suvacasyāmiyarmi sindhāviva prerayaṃnāvamarkaiḥ |
ayā iva pari caranti devā ye asmabhyandhanadā udbhidaśca ||


Next: Hymn 117