Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 10 Index  Previous  Next 

Rig Veda Book 10 Hymn 113

तमस्य दयावाप्र्थिवी सचेतसा विश्वेभिर्देवैरनुशुष्ममावताम |
यदैत कर्ण्वानो महिमानमिन्द्रियम्पीत्वी सोमस्य करतुमानवर्धत ||
तमस्य विष्णुर्महिमानमोजसांशुं दधन्वान मधुनोवि रप्शते |
देवेभिरिन्द्रो मघवा सयावभिर्व्र्त्रंजघन्वानभवद वरेण्यः ||
वर्त्रेण यदहिना बिभ्रदायुधा समस्थिथा युधयेशंसमाविदे |
विश्वे ते अत्र मरुतः सह तमनावर्धन्नुग्र महिमानमिन्द्रियम ||
जज्ञान एव वयबाधत सप्र्धः परापश्यद वीरो अभिपौंस्यं रणम |
अव्र्श्चदद्रिमव सस्यदः सर्जदस्तभ्नान नाकं सवपस्यया पर्थुम ||
आदिन्द्रः सत्रा तविषीरपत्यत वरीयो दयावाप्र्थिवीबाधत |
अवाभरद धर्षितो वज्रमायसं शेवं मित्रायवरुणाय दाशुषे ||
इन्द्रस्यात्र तविषीभ्यो विरप्शिन रघायतो अरंहयन्तमन्यवे |
वर्त्रं यदुग्रो वयव्र्श्चदोजसापो बिभ्रतन्तमसा परीव्र्तम ||
या वीर्याणि परथमानि कर्त्वा महित्वेभिर्यतमानौसमीयतुः |
धवान्तं तमो.अव दध्वसे हत इन्द्रो मह्नापूर्वहूतावपत्यत ||
विश्वे देवासो अध वर्ष्ण्यानि ते.अवर्धयन सोमवत्यावचस्यया |
रद्धं वर्त्रमहिमिन्द्रस्य हन्मनाग्निर्नजम्भैस्त्र्ष्वन्नमावयत ||
भूरि दक्षेभिर्वचनेभिरकवभिः सख्येभिः सख्यानिप्र वोचत |
इन्द्रो धुनिं च चुमुरिं च दम्भयञ्छ्रद्धामनस्या शर्णुते दभीतये ||
तवं पुरूण्या भरा सवश्व्या येभिर्मंसै निवचनानिशंसन |
सुगेभिर्विश्वा दुरिता तरेम विदो षु ण उर्वियागाधमद्य ||

tamasya dyāvāpṛthivī sacetasā viśvebhirdevairanuśuṣmamāvatām |
yadait kṛṇvāno mahimānamindriyampītvī somasya kratumānavardhata ||
tamasya viṣṇurmahimānamojasāṃśuṃ dadhanvān madhunovi rapśate |
devebhirindro maghavā sayāvabhirvṛtraṃjaghanvānabhavad vareṇyaḥ ||
vṛtreṇa yadahinā bibhradāyudhā samasthithā yudhayeśaṃsamāvide |
viśve te atra marutaḥ saha tmanāvardhannughra mahimānamindriyam ||
jajñāna eva vyabādhata spṛdhaḥ prāpaśyad vīro abhipauṃsyaṃ raṇam |
avṛścadadrimava sasyadaḥ sṛjadastabhnān nākaṃ svapasyayā pṛthum ||
ādindraḥ satrā taviṣīrapatyata varīyo dyāvāpṛthivīabādhata |
avābharad dhṛṣito vajramāyasaṃ śevaṃ mitrāyavaruṇāya dāśuṣe ||
indrasyātra taviṣībhyo virapśina ṛghāyato araṃhayantamanyave |
vṛtraṃ yadughro vyavṛścadojasāpo bibhratantamasā parīvṛtam ||
yā vīryāṇi prathamāni kartvā mahitvebhiryatamānausamīyatuḥ |
dhvāntaṃ tamo.ava dadhvase hata indro mahnāpūrvahūtāvapatyata ||
viśve devāso adha vṛṣṇyāni te.avardhayan somavatyāvacasyayā |
raddhaṃ vṛtramahimindrasya hanmanāghnirnajambhaistṛṣvannamāvayat ||
bhūri dakṣebhirvacanebhirkvabhiḥ sakhyebhiḥ sakhyānipra vocata |
indro dhuniṃ ca cumuriṃ ca dambhayañchraddhāmanasyā śṛṇute dabhītaye ||
tvaṃ purūṇyā bharā svaśvyā yebhirmaṃsai nivacanāniśaṃsan |
sughebhirviśvā duritā tarema vido ṣu ṇa urviyāghādhamadya ||


Next: Hymn 114