Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 10 Index  Previous  Next 

Rig Veda Book 10 Hymn 108

किमिछन्ती सरमा परेदमानड दूरे हयध्वा जगुरिःपराचैः |
कास्मेहितिः का परितक्म्यासीत कथं रसायातरः पयांसि ||
इन्द्रस्य दूतीरिषिता चरामि मह इछन्ती पणयो निधीन्वः |
अतिष्कदो भियसा तन न आवत तथा रसाया अतरम्पयांसि ||
कीद्रंं इन्द्रः सरमे का दर्शीका यस्येदं दूतीरसरः पराकात |
आ च गछान मित्रमेना दधामाथागवां गोपतिर्नो भवाति ||
नाहं तं वेद दभ्यं दभत स यस्येदं दूतीरसरं पराकात |
न तं गूहन्ति सरवतो गभीरा हतािन्द्रेण पणयः शयध्वे ||
इमा गावः सरमे या ऐछः परि दिवो अन्तान सुभगेपतन्ती |
कस्त एना अव सर्जादयुध्व्युतास्माकमायुधासन्ति तिग्मा ||
असेन्या वः पणयो वचांस्यनिषव्यास्तन्वः सन्तु पापीः |
अध्र्ष्टो व एतवा अस्तु पन्था बर्हस्पतिर्व उभया नम्र्ळात ||
अयं निधिः सरमे अद्रिबुध्नो गोभिरश्वेभिर्वसुभिर्न्य्र्ष्टः |
रक्षन्ति तं पणयो ये सुगोपा रेकु पदमलकमा जगन्थ ||
एह गमन्न्र्षयः सोमशिता अयास्यो अङगिरसो नवग्वाः |
त एतमूर्वं वि भजन्त गोनामथैतद वचः पणयोवमन्नित ||
एवा च तवं सरम आजगन्थ परबाधिता सहसा दैव्येन |
सवसारं तवा कर्णवै मा पुनर्गा अप ते गवां सुभगेभजाम ||
नाहं वेद भरात्र्त्वं नो सवस्र्त्वमिन्द्रो विदुरङगिरसश्च घोराः |
गोकामा मे अछदयन यदायमपात इत पणयोवरीयः ||
दूरमित पणयो वरीय उद गावो यन्तु मिनतीरतेन |
बर्हस्पतिर्या अविन्दन निगूळाः सोमो गरावाण रषयश्च विप्राः ||

kimichantī saramā predamānaḍ dūre hyadhvā jaghuriḥparācaiḥ |
kāsmehitiḥ kā paritakmyāsīt kathaṃ rasāyāataraḥ payāṃsi ||
indrasya dūtīriṣitā carāmi maha ichantī paṇayo nidhīnvaḥ |
atiṣkado bhiyasā tan na āvat tathā rasāyā atarampayāṃsi ||
kīdṛṃṃ indraḥ sarame kā dṛśīkā yasyedaṃ dūtīrasaraḥ parākāt |
ā ca ghachān mitramenā dadhāmāthāghavāṃ ghopatirno bhavāti ||
nāhaṃ taṃ veda dabhyaṃ dabhat sa yasyedaṃ dūtīrasaraṃ parākāt |
na taṃ ghūhanti sravato ghabhīrā hatāindreṇa paṇayaḥ śayadhve ||
imā ghāvaḥ sarame yā aichaḥ pari divo antān subhaghepatantī |
kasta enā ava sṛjādayudhvyutāsmākamāyudhāsanti tighmā ||
asenyā vaḥ paṇayo vacāṃsyaniṣavyāstanvaḥ santu pāpīḥ |
adhṛṣṭo va etavā astu panthā bṛhaspatirva ubhayā namṛḷāt ||
ayaṃ nidhiḥ sarame adribudhno ghobhiraśvebhirvasubhirnyṛṣṭaḥ |
rakṣanti taṃ paṇayo ye sughopā reku padamalakamā jaghantha ||
eha ghamannṛṣayaḥ somaśitā ayāsyo aṅghiraso navaghvāḥ |
ta etamūrvaṃ vi bhajanta ghonāmathaitad vacaḥ paṇayovamannit ||
evā ca tvaṃ sarama ājaghantha prabādhitā sahasā daivyena |
svasāraṃ tvā kṛṇavai mā punarghā apa te ghavāṃ subhaghebhajāma ||
nāhaṃ veda bhrātṛtvaṃ no svasṛtvamindro viduraṅghirasaśca ghorāḥ |
ghokāmā me achadayan yadāyamapāta ita paṇayovarīyaḥ ||
dūramita paṇayo varīya ud ghāvo yantu minatīrtena |
bṛhaspatiryā avindan nighūḷāḥ somo ghrāvāṇa ṛṣayaśca viprāḥ ||


Next: Hymn 109