Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 10 Index  Previous  Next 

Rig Veda Book 10 Hymn 105

कदा वसो सतोत्रं हर्यत आव शमशा रुधद वाः |
दीर्घं सुतं वाताप्याय ||
हरी यस्य सुयुजा विव्रता वेरर्वन्तानु शेपा |
उभारजी न केशिना पतिर्दन ||
अप योरिन्द्रः पापज आ मर्तो न शश्रमाणो बिभीवान |
शुभे यद युयुजे तविषीवान ||
सचायोरिन्द्रश्चर्क्र्ष आनुपानसः सपर्यन |
नदयोर्विव्रतयोः शूर इन्द्रः ||
अधि यस्तस्थौ केशवन्ता वयचस्वन्ता न पुष्ट्यै |
वनोति शिप्राभ्यां शिप्रिणीवान ||
परास्तौद रष्वौजा रष्वेभिस्ततक्ष शूरः शवसा |
रभुर्न करतुभिर्मातरिश्वा ||
वज्रं यश्चक्रे सुहनाय दस्यवे हिरीमशो हिरीमान |
अरुतहनुरद्भुतं न रजः ||
अव नो वर्जिना शिशीह्य रचा वनेमान्र्चः |
नाब्रह्मा यज्ञर्धग जोषति तवे ||
ऊर्ध्वा यत ते तरेतिनी भूद यज्ञस्य धूर्षु सद्मन |
सजूर्नावं सवयशसं सचायोः ||
शरिये ते पर्श्निरुपसेचनी भूच्छ्रिये दर्विररेपाः |
यया सवे पात्रे सिञ्चस उत ||
शतं वा यदसुर्य परति तवा सुमित्र इत्थास्तौद दुर्मित्रैत्थास्तौ |
आवो यद दस्युहत्ये कुत्सपुत्रं परावो यद्दस्युहत्ये कुत्सवत्सम ||

kadā vaso stotraṃ haryata āva śmaśā rudhad vāḥ |
dīrghaṃ sutaṃ vātāpyāya ||
harī yasya suyujā vivratā verarvantānu śepā |
ubhārajī na keśinā patirdan ||
apa yorindraḥ pāpaja ā marto na śaśramāṇo bibhīvān |
śubhe yad yuyuje taviṣīvān ||
sacāyorindraścarkṛṣa ānupānasaḥ saparyan |
nadayorvivratayoḥ śūra indraḥ ||
adhi yastasthau keśavantā vyacasvantā na puṣṭyai |
vanoti śiprābhyāṃ śipriṇīvān ||
prāstaud ṛṣvaujā ṛṣvebhistatakṣa śūraḥ śavasā |
ṛbhurna kratubhirmātariśvā ||
vajraṃ yaścakre suhanāya dasyave hirīmaśo hirīmān |
arutahanuradbhutaṃ na rajaḥ ||
ava no vṛjinā śiśīhy ṛcā vanemānṛcaḥ |
nābrahmā yajñaṛdhagh joṣati tve ||
ūrdhvā yat te tretinī bhūd yajñasya dhūrṣu sadman |
sajūrnāvaṃ svayaśasaṃ sacāyoḥ ||
śriye te pṛśnirupasecanī bhūcchriye darvirarepāḥ |
yayā sve pātre siñcasa ut ||
śataṃ vā yadasurya prati tvā sumitra itthāstaud durmitraitthāstau |
āvo yad dasyuhatye kutsaputraṃ prāvo yaddasyuhatye kutsavatsam ||


Next: Hymn 106