Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 10 Index  Previous  Next 

Rig Veda Book 10 Hymn 104

असावि सोमः पुरुहूत तुभ्यं हरिभ्यां यज्ञमुप याहितूयम |
तुभ्यं गिरो विप्रवीरा इयाना दधन्विर इन्द्रपिबा सुतस्य ||
अप्सु धूतस्य हरिवः पिबेह नर्भिः सुतस्य जठरम्प्र्णस्व |
मिमिक्षुर्यमद्रय इन्द्र तुभ्यं तेभिर्वर्धस्वमदमुक्थवाहः ||
परोग्रां पीतिं वर्ष्ण इयर्मि सत्यां परयै सुतस्यहर्यश्व तुभ्यम |
इन्द्र धेनाभिरिह मादयस्व धीभिर्विश्वाभिः शच्या गर्णानः ||
ऊती शचीवस्तव वीर्येण वयो दधाना उशिज रतज्ञाः |
परजावदिन्द्र मनुषो दुरोणे तस्थुर्ग्र्णन्तःसधमाद्यासः ||
परणीतिभिष टे हर्यश्व सुष्टोः सुषुम्नस्य पुरुरुचोजनासः |
मंहिष्ठामूतिं वितिरे दधाना सतोतारैन्द्र तव सून्र्ताभिः ||
उप बरह्माणि हरिवो हरिभ्यां सोमस्य याहि पीतये सुतस्य |
इन्द्र तवा यज्ञः कषममाणमानड दाश्वानस्यध्वरस्य परकेतः ||
सहस्रवाजमभिमातिषाहं सुतेरणं मघवानं सुव्र्क्तिम |
उप भूषन्ति गिरो अप्रतीतमिन्द्रं नमस्या जरितुःपनन्त ||
सप्तापो देवीः सुरणा अम्र्क्ता याभिः सिन्धुमतर इन्द्रपूर्भित |
नवतिं सरोत्या नव च सरवन्तीर्देवेभ्यो गातुम्मनुषे च विन्दः ||
अपो महीरभिशस्तेरमुञ्चो.अजागरास्वधि देव एकः |
इन्द्र यास्त्वं वर्त्रतूर्ये चकर्थ ताभिर्विश्वायुस्तन्वं पुपुष्याः ||
वीरेण्यः करतुरिन्द्रः सुशस्तिरुतापि धेना पुरुहूतमीट्टे |
आर्दयद वर्त्रमक्र्णोदु लोकं ससाहे शक्रःप्र्तना अभिष्टिः ||
शुनं हुवेम मघवानमिन्द्रं ... ||

asāvi somaḥ puruhūta tubhyaṃ haribhyāṃ yajñamupa yāhitūyam |
tubhyaṃ ghiro vipravīrā iyānā dadhanvira indrapibā sutasya ||
apsu dhūtasya harivaḥ pibeha nṛbhiḥ sutasya jaṭharampṛṇasva |
mimikṣuryamadraya indra tubhyaṃ tebhirvardhasvamadamukthavāhaḥ ||
proghrāṃ pītiṃ vṛṣṇa iyarmi satyāṃ prayai sutasyaharyaśva tubhyam |
indra dhenābhiriha mādayasva dhībhirviśvābhiḥ śacyā ghṛṇānaḥ ||
ūtī śacīvastava vīryeṇa vayo dadhānā uśija ṛtajñāḥ |
prajāvadindra manuṣo duroṇe tasthurghṛṇantaḥsadhamādyāsaḥ ||
praṇītibhiṣ ṭe haryaśva suṣṭoḥ suṣumnasya pururucojanāsaḥ |
maṃhiṣṭhāmūtiṃ vitire dadhānā stotāraindra tava sūnṛtābhiḥ ||
upa brahmāṇi harivo haribhyāṃ somasya yāhi pītaye sutasya |
indra tvā yajñaḥ kṣamamāṇamānaḍ dāśvānasyadhvarasya praketaḥ ||
sahasravājamabhimātiṣāhaṃ suteraṇaṃ maghavānaṃ suvṛktim |
upa bhūṣanti ghiro apratītamindraṃ namasyā jarituḥpananta ||
saptāpo devīḥ suraṇā amṛktā yābhiḥ sindhumatara indrapūrbhit |
navatiṃ srotyā nava ca sravantīrdevebhyo ghātummanuṣe ca vindaḥ ||
apo mahīrabhiśasteramuñco.ajāgharāsvadhi deva ekaḥ |
indra yāstvaṃ vṛtratūrye cakartha tābhirviśvāyustanvaṃ pupuṣyāḥ ||
vīreṇyaḥ kraturindraḥ suśastirutāpi dhenā puruhūtamīṭṭe |
ārdayad vṛtramakṛṇodu lokaṃ sasāhe śakraḥpṛtanā abhiṣṭiḥ ||
śunaṃ huvema maghavānamindraṃ ... ||


Next: Hymn 105