Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 10 Index  Previous  Next 

Rig Veda Book 10 Hymn 65

अग्निरिन्द्रो वरुणो मित्रो अर्यमा वायुः पूषा सरस्वतीसजोषसः |
आदित्या विष्णुर्मरुतः सवर्ब्र्हत सोमो रुद्रोदितिर्ब्रह्मणस पतिः ||
इन्द्राग्नी वर्त्रहत्येषु सत्पती मिथो हिन्वाना तन्वासमोकसा |
अन्तरिक्षं मह्या पप्रुरोजसा सोमो घर्तश्रीर्महिमानमीरयन ||
तेषां हि मह्ना महतामनर्वणां सतोमानियर्म्य्र्तज्ञा रताव्र्धाम |
ये अप्सवमर्णवं चित्रराधसस्तेनो रासन्तां महये सुमित्र्याः ||
सवर्णरमन्तरिक्षाणि रोचना दयावाभूमी पर्थिवींस्कम्भुरोजसा |
पर्क्षा इव महयन्तः सुरातयो देवास्तवन्ते मनुषाय सूरयः ||
मित्राय शिक्ष वरुणाय दाशुषे या सम्राजा मनसा नप्रयुछतः |
ययोर्धाम धर्मणा रोचते बर्हद ययोरुभेरोदसी नाधसी वर्तौ ||
या गौर्वर्तनिं पर्येति निष्क्र्तं पयो दुहाना वरतनीरवारतः |
सा परब्रुवाणा वरुणाय दाशुषे देवेभ्योदाशद धविषा विवस्वते ||
दिवक्षसो अग्निजिह्वा रताव्र्ध रतस्य योनिं विम्र्शन्त आसते |
दयां सकभित्व्यप आ चक्रुरोजसा यज्ञं जनित्वीतन्वी नि माम्र्जुः ||
परिक्षिता पितरा पूर्वजावरी रतस्य योना कषयतःसमोकसा |
दयावाप्र्थिवी वरुणाय सव्रते घर्तवत पयोमहिषाय पिन्वतः ||
पर्जन्यावाता वर्षभा पुरीषिणेन्द्रवायू वरुणो मित्रोर्यमा |
देवानादित्यानदितिं हवामहे ये पार्थिवासोदिव्यासो अप्सु ये ||
तवष्टारं वायुं रभवो य ओहते दैव्या होतारा उषसंस्वस्तये |
बर्हस्पतिं वर्त्रखादं सुमेधसमिन्द्रियंसोमं धनसा उ ईमहे ||
बरह्म गामश्वं जनयन्त ओषधीर्वनस्पतीन पर्थिवीम्पर्वतानपः |
सूर्यं दिवि रोहयन्तः सुदानव आर्याव्रता विस्र्जन्तो अधि कषमि ||
भुज्युमंहसः पिप्र्थो निरश्विना शयावं पुत्रंवध्रिमत्या अजिन्वतम |
कमद्युवं विमदायोहथुर्युवंविष्णाप्वं विश्वकायाव सर्जथः ||
पावीरवी तन्यतुरेकपादजो दिवो धर्ता सिन्धुरापःसमुद्रियः |
विश्वे देवासः शर्णवन वचांसि मे सरस्वतीसह धीभिः पुरन्ध्या ||
विश्वे देवाः सह धीभिः पुरन्ध्या मनोर्यजत्राम्र्ता रतज्ञाः |
रातिषाचो अभिषाचः सवर्विदः सवर्गिरो बरह्म सूक्तं जुषेरत ||
देवान वसिष्ठो अम्र्तान ववन्दे ये विश्वा भुवनाभिप्रतस्थुः |
ते नो रासन्तामुरुगायमद्य यूयं पातस्वस्तिभिः सदा नः ||

aghnirindro varuṇo mitro aryamā vāyuḥ pūṣā sarasvatīsajoṣasaḥ |
ādityā viṣṇurmarutaḥ svarbṛhat somo rudroaditirbrahmaṇas patiḥ ||
indrāghnī vṛtrahatyeṣu satpatī mitho hinvānā tanvāsamokasā |
antarikṣaṃ mahyā paprurojasā somo ghṛtaśrīrmahimānamīrayan ||
teṣāṃ hi mahnā mahatāmanarvaṇāṃ stomāniyarmyṛtajñā ṛtāvṛdhām |
ye apsavamarṇavaṃ citrarādhasasteno rāsantāṃ mahaye sumitryāḥ ||
svarṇaramantarikṣāṇi rocanā dyāvābhūmī pṛthivīṃskambhurojasā |
pṛkṣā iva mahayantaḥ surātayo devāstavante manuṣāya sūrayaḥ ||
mitrāya śikṣa varuṇāya dāśuṣe yā samrājā manasā naprayuchataḥ |
yayordhāma dharmaṇā rocate bṛhad yayorubherodasī nādhasī vṛtau ||
yā ghaurvartaniṃ paryeti niṣkṛtaṃ payo duhānā vratanīravārataḥ |
sā prabruvāṇā varuṇāya dāśuṣe devebhyodāśad dhaviṣā vivasvate ||
divakṣaso aghnijihvā ṛtāvṛdha ṛtasya yoniṃ vimṛśanta āsate |
dyāṃ skabhitvyapa ā cakrurojasā yajñaṃ janitvītanvī ni māmṛjuḥ ||
parikṣitā pitarā pūrvajāvarī ṛtasya yonā kṣayataḥsamokasā |
dyāvāpṛthivī varuṇāya savrate ghṛtavat payomahiṣāya pinvataḥ ||
parjanyāvātā vṛṣabhā purīṣiṇendravāyū varuṇo mitroaryamā |
devānādityānaditiṃ havāmahe ye pārthivāsodivyāso apsu ye ||
tvaṣṭāraṃ vāyuṃ ṛbhavo ya ohate daivyā hotārā uṣasaṃsvastaye |
bṛhaspatiṃ vṛtrakhādaṃ sumedhasamindriyaṃsomaṃ dhanasā u īmahe ||
brahma ghāmaśvaṃ janayanta oṣadhīrvanaspatīn pṛthivīmparvatānapaḥ |
sūryaṃ divi rohayantaḥ sudānava āryāvratā visṛjanto adhi kṣami ||
bhujyumaṃhasaḥ pipṛtho niraśvinā śyāvaṃ putraṃvadhrimatyā ajinvatam |
kamadyuvaṃ vimadāyohathuryuvaṃviṣṇāpvaṃ viśvakāyāva sṛjathaḥ ||
pāvīravī tanyaturekapādajo divo dhartā sindhurāpaḥsamudriyaḥ |
viśve devāsaḥ śṛṇavan vacāṃsi me sarasvatīsaha dhībhiḥ purandhyā ||
viśve devāḥ saha dhībhiḥ purandhyā manoryajatrāamṛtā ṛtajñāḥ |
rātiṣāco abhiṣācaḥ svarvidaḥ svarghiro brahma sūktaṃ juṣerata ||
devān vasiṣṭho amṛtān vavande ye viśvā bhuvanābhipratasthuḥ |
te no rāsantāmurughāyamadya yūyaṃ pātasvastibhiḥ sadā naḥ ||


Next: Hymn 66