Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 10 Index  Previous  Next 

Rig Veda Book 10 Hymn 60

आ जनं तवेषसन्द्र्शं माहीनानामुपस्तुतम |
अगन्मबिभ्रतो नमः ||
असमातिं नितोशनं तवेषं निययिनं रथम |
भजेरथस्य सत्पतिम ||
यो जनान महिषानिवातितस्थौ पवीरवान |
उतापवीरवान्युधा ||
यस्येक्ष्वाकुरुप वरते रेवान मराय्येधते |
दिवीवपञ्च कर्ष्टयः ||
इन्द्र कषत्रासमातिषु रथप्रोष्ठेषु धारय |
दिवीवसूर्यं दर्शे ||
अगस्त्यस्य नद्भ्यः सप्ती युनक्षि रोहिता |
पणीन नयक्रमीरभि विश्वान राजन्नराधसः ||
अयं मातायं पितायं जीवातुरागमत |
इदं तवप्रसर्पणं सुबन्धवेहि निरिहि ||
यथा युगं वरत्रया नह्यन्ति धरुणाय कम |
एवादाधार ते मनो जीवातवे न मर्त्यवे.अथो अरिष्टतातये ||
यथेयं पर्थिवी मही दाधारेमान वनस्पतीन |
एवादाधार ते मनो जीवातवे न मर्त्यवे.अथो अरिष्टतातये ||
यमादहं वैवस्वतात सुबन्धोर्मन आभरम |
जीवातवेन मर्त्यवे.अथो अरिष्टतातये ||
नयग वातो.अव वाति नयक तपति सूर्यः |
नीचीनमघ्न्यादुहे नयग भवतु ते रपः ||
अयं मे हस्तो भगवानयं मे भगवत्तरः |
अयं मेविश्वभेषजो.अयं शिवाभिमर्शनः ||

ā janaṃ tveṣasandṛśaṃ māhīnānāmupastutam |
aghanmabibhrato namaḥ ||
asamātiṃ nitośanaṃ tveṣaṃ niyayinaṃ ratham |
bhajerathasya satpatim ||
yo janān mahiṣānivātitasthau pavīravān |
utāpavīravānyudhā ||
yasyekṣvākurupa vrate revān marāyyedhate |
divīvapañca kṛṣṭayaḥ ||
indra kṣatrāsamātiṣu rathaproṣṭheṣu dhāraya |
divīvasūryaṃ dṛśe ||
aghastyasya nadbhyaḥ saptī yunakṣi rohitā |
paṇīn nyakramīrabhi viśvān rājannarādhasaḥ ||
ayaṃ mātāyaṃ pitāyaṃ jīvāturāghamat |
idaṃ tavaprasarpaṇaṃ subandhavehi nirihi ||
yathā yughaṃ varatrayā nahyanti dharuṇāya kam |
evādādhāra te mano jīvātave na mṛtyave.atho ariṣṭatātaye ||
yatheyaṃ pṛthivī mahī dādhāremān vanaspatīn |
evādādhāra te mano jīvātave na mṛtyave.atho ariṣṭatātaye ||
yamādahaṃ vaivasvatāt subandhormana ābharam |
jīvātavena mṛtyave.atho ariṣṭatātaye ||
nyagh vāto.ava vāti nyak tapati sūryaḥ |
nīcīnamaghnyāduhe nyagh bhavatu te rapaḥ ||
ayaṃ me hasto bhaghavānayaṃ me bhaghavattaraḥ |
ayaṃ meviśvabheṣajo.ayaṃ śivābhimarśanaḥ ||


Next: Hymn 61