Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 10 Index  Previous  Next 

Rig Veda Book 10 Hymn 59

पर तार्यायुः परतरं नवीय सथातारेव करतुमतारथस्य |
अध चयवान उत तवीत्यर्थं परातरं सग़्म ||
सामन नु राये निधिमन नवन्नं करामहे सु पुरुधश्रवांसि |
ता नो विश्वानि जरिता ममत्तु परातरं सुनिरतिर्जिहीताम ||
अभी षवर्यः पौंस्यैर्भवेम दयौर्न भूमिं गिरयोनाज्रन |
ता नो विश्वानि जरिता चिकेत परातरं सुनिरतिर्जिहीताम ||
मो षु णः सोम मर्त्यवे परा दाः पश्येम नु सूर्यमुच्चरन्तम |
दयुभिर्हितो जरिमा सू नो अस्तु परातरं सुनिरतिर्जिहीताम ||
असुनीते मनो अस्मासु धारय जीवातवे सु पर तिरा नायुः |
रारन्धि नः सूर्यस्य सन्द्र्शि घर्तेन तवन्तन्वं वर्धयस्व ||
असुनीते पुनरस्मासु चक्षुः पुनः पराणमिह नो धेहिभोगम |
जयोक पश्येम सूर्यमुच्चरन्तमनुमते मर्ळया नह्स्वस्ति ||
पुनर्नो असुं पर्थिवी ददातु पुनर्द्यौर्देवी पुनरन्तरिक्षम |
पुनर्नः सोमस्तन्वं ददातु पुनः पूषापथ्यां या सवस्तिः ||
शं रोदसी सुबन्धवे यह्वी रतस्य मातरा |
भरतामप यद रपो दयौः पर्थिवि कषमा रपो मो षु ते किंचनाममत ||
अव दवके अव तरिका दिवश्चरन्ति भेषजा |
कषमाचरिष्ण्वेककं भरतामप यद रपो दयौः पर्थिवि कषमारपो मो षु ते किं चनाममत ||
समिन्द्रेरय गामनड्वाहं य आवहदुशीनराण्यानः |
भरतामप यद रपो दयौः पर्थिवि कषमा रपो मोषु ते किं चनाममत ||

pra tāryāyuḥ prataraṃ navīya sthātāreva kratumatārathasya |
adha cyavāna ut tavītyarthaṃ parātaraṃ sm ||
sāman nu rāye nidhiman nvannaṃ karāmahe su purudhaśravāṃsi |
tā no viśvāni jaritā mamattu parātaraṃ sunirtirjihītām ||
abhī ṣvaryaḥ pauṃsyairbhavema dyaurna bhūmiṃ ghirayonājran |
tā no viśvāni jaritā ciketa parātaraṃ sunirtirjihītām ||
mo ṣu ṇaḥ soma mṛtyave parā dāḥ paśyema nu sūryamuccarantam |
dyubhirhito jarimā sū no astu parātaraṃ sunirtirjihītām ||
asunīte mano asmāsu dhāraya jīvātave su pra tirā naāyuḥ |
rārandhi naḥ sūryasya sandṛśi ghṛtena tvantanvaṃ vardhayasva ||
asunīte punarasmāsu cakṣuḥ punaḥ prāṇamiha no dhehibhogham |
jyok paśyema sūryamuccarantamanumate mṛḷayā nahsvasti ||
punarno asuṃ pṛthivī dadātu punardyaurdevī punarantarikṣam |
punarnaḥ somastanvaṃ dadātu punaḥ pūṣāpathyāṃ yā svastiḥ ||
śaṃ rodasī subandhave yahvī ṛtasya mātarā |
bharatāmapa yad rapo dyauḥ pṛthivi kṣamā rapo mo ṣu te kiṃcanāmamat ||
ava dvake ava trikā divaścaranti bheṣajā |
kṣamācariṣṇvekakaṃ bharatāmapa yad rapo dyauḥ pṛthivi kṣamārapo mo ṣu te kiṃ canāmamat ||
samindreraya ghāmanaḍvāhaṃ ya āvahaduśīnarāṇyāanaḥ |
bharatāmapa yad rapo dyauḥ pṛthivi kṣamā rapo moṣu te kiṃ canāmamat ||


Next: Hymn 60