Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 10 Index  Previous  Next 

Rig Veda Book 10 Hymn 40

रथं यान्तं कुह को ह वां नरा परति दयुमन्तंसुविताय भूषति |
परातर्यावाणं विभ्वं विशे-विशेवस्तोर वस्तोर्वहमानं धिया शमि ||
कुह सविद दोषा कुह वस्तोरश्विना कुहाभिपित्वं करतःकुहोषतुः |
को वां शयुत्रा विधवेव देवरं मर्यं नयोषा कर्णुते सधस्थ आ ||
परातर्जरेथे जरणेव कापया वस्तोर-वस्तोर्यजता गछथोग्र्हम |
कस्य धवस्रा भवथः कस्य वा नरा राजपुत्रेवसवनाव गछथः ||
युवां मर्गेव वारणा मर्गण्यवो दोषा वस्तोर्हविषा निह्वयामहे |
युवं होत्रां रतुथा जुह्वते नरेषं जनायवहथः शुभस पती ||
युवां ह घोषा पर्यश्विना यती राज्ञ ऊचे दुहिताप्र्छे वां नरा |
भूतं मे अह्न उत भूतमक्तवेऽशवावते रथिने शक्तमर्वते ||
युवं कवी षठः पर्यश्विना रथं विशो न कुत्सोजरितुर्नशायथः |
युवोर्ह मक्षा पर्यश्विना मध्वासा भरत निष्क्र्तं न योषणा ||
युवं ह भुज्युं युवमश्विना वशं युवं शिञ्जारमुशनामुपारथुः |
युवो ररावा परि सख्यमासते युवोरहमवसा सुम्नमा चके ||
युवं ह कर्शं युवमश्विना शयुं युवं विधन्तंविधवामुरुष्यथः |
युवं सनिभ्य सतनयन्तमश्विनापव्रजमूर्णुथः सप्तास्यम ||
जनिष्ट योषा पतयत कनीनको वि चारुहन वीरुधोदंसना अनु |
आस्मै रीयन्ते निवनेव सिन्धवो.अस्मा अह्नेभवति तत पतित्वनम ||
जीवं रुदन्ति वि मयन्ते अध्वरे दीर्घामनु परसितिन्दीधियुर्नरः |
वामं पित्र्भ्यो य इदं समेरिरे मयःपतिभ्यो जनयः परिष्वजे ||
न तस्य विद्म तदु षु पर वोचत युवा ह यद युवत्याःक्षेति योनिषु |
परियोस्रियस्य वर्षभस्य रेतिनो गर्हंगमेमाश्विना तदुश्मसि ||
आ वामगन सुमतिर्वाजिनीवसू नयश्विना हर्त्सु कामायंसत |
अभूतं गोपा मिथुना शुभस पती परियार्यम्णो दुर्यानशीमहि ||
ता मन्दसाना मनुषो दुरोण आ धत्तं रयिं सहवीरंवचस्यवे |
कर्तं तीर्थं सुप्रपाणं शुभस पतीस्थाणुं पथेष्ठामप दुर्मतिं हतम ||
कव सविदद्य कतमास्वश्विना विक्षु दस्रा मादयेतेशुभस पती |
क ईं नि येमे कतमस्य जग्मतुर्विप्रस्य वायजमानस्य वा गर्हम ||

rathaṃ yāntaṃ kuha ko ha vāṃ narā prati dyumantaṃsuvitāya bhūṣati |
prātaryāvāṇaṃ vibhvaṃ viśe-viśevastor vastorvahamānaṃ dhiyā śami ||
kuha svid doṣā kuha vastoraśvinā kuhābhipitvaṃ karataḥkuhoṣatuḥ |
ko vāṃ śayutrā vidhaveva devaraṃ maryaṃ nayoṣā kṛṇute sadhastha ā ||
prātarjarethe jaraṇeva kāpayā vastor-vastoryajatā ghachathoghṛham |
kasya dhvasrā bhavathaḥ kasya vā narā rājaputrevasavanāva ghachathaḥ ||
yuvāṃ mṛgheva vāraṇā mṛghaṇyavo doṣā vastorhaviṣā nihvayāmahe |
yuvaṃ hotrāṃ ṛtuthā juhvate nareṣaṃ janāyavahathaḥ śubhas patī ||
yuvāṃ ha ghoṣā paryaśvinā yatī rājña ūce duhitāpṛche vāṃ narā |
bhūtaṃ me ahna uta bhūtamaktave'śvāvate rathine śaktamarvate ||
yuvaṃ kavī ṣṭhaḥ paryaśvinā rathaṃ viśo na kutsojariturnaśāyathaḥ |
yuvorha makṣā paryaśvinā madhvāsā bharata niṣkṛtaṃ na yoṣaṇā ||
yuvaṃ ha bhujyuṃ yuvamaśvinā vaśaṃ yuvaṃ śiñjāramuśanāmupārathuḥ |
yuvo rarāvā pari sakhyamāsate yuvorahamavasā sumnamā cake ||
yuvaṃ ha kṛśaṃ yuvamaśvinā śayuṃ yuvaṃ vidhantaṃvidhavāmuruṣyathaḥ |
yuvaṃ sanibhya stanayantamaśvināpavrajamūrṇuthaḥ saptāsyam ||
janiṣṭa yoṣā patayat kanīnako vi cāruhan vīrudhodaṃsanā anu |
āsmai rīyante nivaneva sindhavo.asmā ahnebhavati tat patitvanam ||
jīvaṃ rudanti vi mayante adhvare dīrghāmanu prasitindīdhiyurnaraḥ |
vāmaṃ pitṛbhyo ya idaṃ samerire mayaḥpatibhyo janayaḥ pariṣvaje ||
na tasya vidma tadu ṣu pra vocata yuvā ha yad yuvatyāḥkṣeti yoniṣu |
priyosriyasya vṛṣabhasya retino ghṛhaṃghamemāśvinā taduśmasi ||
ā vāmaghan sumatirvājinīvasū nyaśvinā hṛtsu kāmāayaṃsata |
abhūtaṃ ghopā mithunā śubhas patī priyāaryamṇo duryānaśīmahi ||
tā mandasānā manuṣo duroṇa ā dhattaṃ rayiṃ sahavīraṃvacasyave |
kṛtaṃ tīrthaṃ suprapāṇaṃ śubhas patīsthāṇuṃ patheṣṭhāmapa durmatiṃ hatam ||
kva svidadya katamāsvaśvinā vikṣu dasrā mādayeteśubhas patī |
ka īṃ ni yeme katamasya jaghmaturviprasya vāyajamānasya vā ghṛham ||


Next: Hymn 41