Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 10 Index  Previous  Next 

Rig Veda Book 10 Hymn 39

यो वां परिज्मा सुव्र्दश्विना रथो दोषामुषासो हव्योहविष्मता |
शश्वत्तमासस्तमु वामिदं वयं पितुर्ननाम सुहवं हवामहे ||
चोदयतं सून्र्ताः पिन्वतं धिय उत पुरन्धीरीरयतन्तदुश्मसि |
यशसं भागं कर्णुतं नो अश्विना सोमं नचारुं मघवत्सु नस कर्तम ||
अमाजुरश्चिद भवथो युवं भगो.अनाशोश्चिदवितारापमस्य चित |
अन्धस्य चिन नासत्या कर्शस्य चिद युवामिदाहुर्भिषजा रुतस्य चित ||
युवं चयवानं सनयं यथा रथं पुनर्युवानंचरथाय तक्षथुः |
निष टौग्र्यमूहथुरद्भ्यस परिविश्वेत ता वां सवनेषु परवाच्या ||
पुराणा वां वीर्या पर बरवा जने.अथो हासथुर्भिषजामयोभुवा |
ता वां नु नव्याववसे करामहे.अयंनासत्या शरदरिर्यथा दधत ||
इयं वामह्वे शर्णुतं मे अश्विना पुत्रायेव पितरा मह्यंशिक्षतम |
अनापिरज्ञा असजात्यामतिः पुरा तस्याभिशस्तेरव सप्र्तम ||
युवं रथेन विमदाय शुन्ध्युवं नयूहथुः पुरुमित्रस्ययोषणाम |
युवं हवं वध्रिमत्या अगछतं युवंसुषुतिं चक्रथुः पुरन्धये ||
युवं विप्रस्य जरणामुपेयुषः पुनः कलेरक्र्णुतंयुवद वयः |
युवं वन्दनं रश्यदादुदूपथुर्युवंसद्यो विश्पलामेतवे कर्थः ||
युवं ह रेभं वर्षणा गुहा हितमुदैरयतम्मम्र्वांसमश्विना |
युवं रबीसमुत तप्तमत्रयोमन्वन्तं चक्रथुः सप्तवध्रये ||
युवं शवेतं पेदवे.अश्विनाश्वं नवभिर्वाजैर्नवतीच वाजिनम |
चर्क्र्त्यं ददथुर्द्रावयत्सखं भगं नन्र्भ्यो हव्यं मयोभुबम ||
न तं राजानावदिते कुतश्चन नांहो अश्नोति दुरितंनकिर्भयम |
यमश्विना सुहवा रुद्रवर्तनी पुरोरथंक्र्णुथः पत्न्या सह ||
आ तेन यातं मनसो जवीयसा रथं यं वां रभवश्चक्रुरश्विना |
यस्य योगे दुहिता जायते दिव उभे अहनीसुदिने विवस्वतः ||
ता वर्तिर्यातं जयुषा वि पर्वतमपिन्वतं शयवेधेनुमश्विना |
वर्कस्य चिद वर्तिकामन्तरास्याद युवंशचीभिर्ग्रसिताममुञ्चतम ||
एतं वां सतोममश्विनावकर्मातक्षाम भर्गवो न रथम |
नयम्र्क्षाम योषणां न मर्ये नित्यं न सूनुन्तनयं दधानाः ||

yo vāṃ parijmā suvṛdaśvinā ratho doṣāmuṣāso havyohaviṣmatā |
śaśvattamāsastamu vāmidaṃ vayaṃ piturnanāma suhavaṃ havāmahe ||
codayataṃ sūnṛtāḥ pinvataṃ dhiya ut purandhīrīrayatantaduśmasi |
yaśasaṃ bhāghaṃ kṛṇutaṃ no aśvinā somaṃ nacāruṃ maghavatsu nas kṛtam ||
amājuraścid bhavatho yuvaṃ bhagho.anāśościdavitārāpamasya cit |
andhasya cin nāsatyā kṛśasya cid yuvāmidāhurbhiṣajā rutasya cit ||
yuvaṃ cyavānaṃ sanayaṃ yathā rathaṃ punaryuvānaṃcarathāya takṣathuḥ |
niṣ ṭaughryamūhathuradbhyas pariviśvet tā vāṃ savaneṣu pravācyā ||
purāṇā vāṃ vīryā pra bravā jane.atho hāsathurbhiṣajāmayobhuvā |
tā vāṃ nu navyāvavase karāmahe.ayaṃnāsatyā śradariryathā dadhat ||
iyaṃ vāmahve śṛṇutaṃ me aśvinā putrāyeva pitarā mahyaṃśikṣatam |
anāpirajñā asajātyāmatiḥ purā tasyāabhiśasterava spṛtam ||
yuvaṃ rathena vimadāya śundhyuvaṃ nyūhathuḥ purumitrasyayoṣaṇām |
yuvaṃ havaṃ vadhrimatyā aghachataṃ yuvaṃsuṣutiṃ cakrathuḥ purandhaye ||
yuvaṃ viprasya jaraṇāmupeyuṣaḥ punaḥ kalerakṛṇutaṃyuvad vayaḥ |
yuvaṃ vandanaṃ ṛśyadādudūpathuryuvaṃsadyo viśpalāmetave kṛthaḥ ||
yuvaṃ ha rebhaṃ vṛṣaṇā ghuhā hitamudairayatammamṛvāṃsamaśvinā |
yuvaṃ ṛbīsamuta taptamatrayaomanvantaṃ cakrathuḥ saptavadhraye ||
yuvaṃ śvetaṃ pedave.aśvināśvaṃ navabhirvājairnavatīca vājinam |
carkṛtyaṃ dadathurdrāvayatsakhaṃ bhaghaṃ nanṛbhyo havyaṃ mayobhubam ||
na taṃ rājānāvadite kutaścana nāṃho aśnoti duritaṃnakirbhayam |
yamaśvinā suhavā rudravartanī purorathaṃkṛṇuthaḥ patnyā saha ||
ā tena yātaṃ manaso javīyasā rathaṃ yaṃ vāṃ ṛbhavaścakruraśvinā |
yasya yoghe duhitā jāyate diva ubhe ahanīsudine vivasvataḥ ||
tā vartiryātaṃ jayuṣā vi parvatamapinvataṃ śayavedhenumaśvinā |
vṛkasya cid vartikāmantarāsyād yuvaṃśacībhirghrasitāmamuñcatam ||
etaṃ vāṃ stomamaśvināvakarmātakṣāma bhṛghavo na ratham |
nyamṛkṣāma yoṣaṇāṃ na marye nityaṃ na sūnuntanayaṃ dadhānāḥ ||


Next: Hymn 40