Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 9 Index  Previous  Next 

Rig Veda Book 9 Hymn 83

पवित्रं ते विततं बरह्मणस पते परभुर्गात्राणि पर्येषिविश्वतः |
अतप्ततनूर्न तदामो अश्नुते शर्तास इद वहन्तस्तत समाशत ||
तपोष पवित्रं विततं दिवस पदे शोचन्तो अस्य तन्तवो वयस्थिरन |
अवन्त्यस्य पवीतारमाशवो दिवस पर्ष्ठमधितिष्ठन्ति चेतसा ||
अरूरुचदुषसः पर्श्निरग्रिय उक्षा बिभर्ति भुवनानि वाजयुः |
मायाविनो ममिरे अस्य मायया नर्चक्षसः पितरो गर्भमा दधुः ||
गन्धर्व इत्था पदमस्य रक्षति पाति देवानां जनिमान्यद्भुतः |
गर्भ्णाति रिपुं निधया निधापतिः सुक्र्त्तमा मधुनो भक्षमाशत ||
हविर्हविष्मो महि सद्म दैव्यं नभो वसानः परि यास्यध्वरम |
राजा पवित्ररथो वाजमारुहः सहस्रभ्र्ष्टिर्जयसि शरवो बर्हत ||

pavitraṃ te vitataṃ brahmaṇas pate prabhurghātrāṇi paryeṣiviśvataḥ |
ataptatanūrna tadāmo aśnute śṛtāsa id vahantastat samāśata ||
tapoṣ pavitraṃ vitataṃ divas pade śocanto asya tantavo vyasthiran |
avantyasya pavītāramāśavo divas pṛṣṭhamadhitiṣṭhanti cetasā ||
arūrucaduṣasaḥ pṛśniraghriya ukṣā bibharti bhuvanāni vājayuḥ |
māyāvino mamire asya māyayā nṛcakṣasaḥ pitaro gharbhamā dadhuḥ ||
ghandharva itthā padamasya rakṣati pāti devānāṃ janimānyadbhutaḥ |
ghṛbhṇāti ripuṃ nidhayā nidhāpatiḥ sukṛttamā madhuno bhakṣamāśata ||
havirhaviṣmo mahi sadma daivyaṃ nabho vasānaḥ pari yāsyadhvaram |
rājā pavitraratho vājamāruhaḥ sahasrabhṛṣṭirjayasi śravo bṛhat ||


Next: Hymn 84