Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 9 Index  Previous  Next 

Rig Veda Book 9 Hymn 81

पर सोमस्य पवमानस्योर्मय इन्द्रस्य यन्ति जठरं सुपेशसः |
दध्ना यदीमुन्नीता यशसा गवां दानाय शूरमुदमन्दिषुः सुताः ||
अछा हि सोमः कलशानसिष्यददत्यो न वोळ्हा रघुवर्तनिर्व्र्षा |
अथा देवानामुभयस्य जन्मनो विद्वानश्नोत्यमुत इतश्च यत ||
आ नः सोम पवमानः किरा वस्विन्दो भव मघवा राधसो महः |
शिक्षा वयोधो वसवे सु चेतुना मा नो गयमारे अस्मत परा सिचः ||
आ नः पूषा पवमानः सुरातयो मित्रो गछन्तु वरुणः सजोषसः |
बर्हस्पतिर्मरुतो वायुरश्विना तवष्टा सविता सुयमा सरस्वती ||
उभे दयावाप्र्थिवी विश्वमिन्वे अर्यमा देवो अदितिर्विधाता |
भगो नर्शंस उर्वन्तरिक्षं विश्वे देवाः पवमानंजुषन्त ||

pra somasya pavamānasyormaya indrasya yanti jaṭharaṃ supeśasaḥ |
dadhnā yadīmunnītā yaśasā ghavāṃ dānāya śūramudamandiṣuḥ sutāḥ ||
achā hi somaḥ kalaśānasiṣyadadatyo na voḷhā raghuvartanirvṛṣā |
athā devānāmubhayasya janmano vidvānaśnotyamuta itaśca yat ||
ā naḥ soma pavamānaḥ kirā vasvindo bhava maghavā rādhaso mahaḥ |
śikṣā vayodho vasave su cetunā mā no ghayamāre asmat parā sicaḥ ||
ā naḥ pūṣā pavamānaḥ surātayo mitro ghachantu varuṇaḥ sajoṣasaḥ |
bṛhaspatirmaruto vāyuraśvinā tvaṣṭā savitā suyamā sarasvatī ||
ubhe dyāvāpṛthivī viśvaminve aryamā devo aditirvidhātā |
bhagho nṛśaṃsa urvantarikṣaṃ viśve devāḥ pavamānaṃjuṣanta ||


Next: Hymn 82