Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 8 Index  Previous  Next 

Rig Veda Book 8 Hymn 70

यो राजा चर्षणीनां याता रथेभिर अध्रिगुः |
विश्वासां तरुता पर्तनानां जयेष्ठो यो वर्त्रहा गर्णे ||
इन्द्रं तं शुम्भ पुरुहन्मन्न अवसे यस्य दविता विधर्तरि |
हस्ताय वज्रः परति धायि दर्शतो महो दिवे न सूर्यः ||
नकिष टं कर्मणा नशद यश चकार सदाव्र्धम |
इन्द्रं न यज्ञैर विश्वगूर्तम रभ्वसम अध्र्ष्टं धर्ष्ण्व्जसम ||
अषाळ्हम उग्रम पर्तनासु सासहिं यस्मिन महीर उरुज्रयः |
सं धेनवो जायमाने अनोनवुर दयावः कषामो अनोनवुः ||
यद दयाव इन्द्र ते शतं शतम भूमीर उत सयुः |
न तवा वज्रिन सहस्रं सूर्या अनु न जातम अष्ट रोदसी ||
आ पप्राथ महिना वर्ष्ण्या वर्षन विश्वा शविष्ठ शवसा |
अस्मां अव मघवन गोमति वरजे वज्रिञ चित्राभिर ऊतिभिः ||
न सीम अदेव आपद इषं दीर्घायो मर्त्यः |
एतग्वा चिद य एतशा युयोजते हरी इन्द्रो युयोजते ||
तं वो महो महाय्यम इन्द्रं दानाय सक्षणिम |
यो गाधेषु य आरणेषु हव्यो वाजेष्व अस्ति हव्यः ||
उद ऊ षु णो वसो महे मर्शस्व शूर राधसे |
उद ऊ षु मह्यै मघवन मघत्तय उद इन्द्र शरवसे महे ||
तवं न इन्द्र रतयुस तवानिदो नि तर्म्पसि |
मध्ये वसिष्व तुविन्र्म्णोर्वोर नि दासं शिश्नथो हथैः ||
अन्यव्रतम अमानुषम अयज्वानम अदेवयुम |
अव सवः सखा दुधुवीत पर्वतः सुघ्नाय दस्युम पर्वतः ||
तवं न इन्द्रासां हस्ते शविष्ठ दावने |
धानानां न सं गर्भायास्मयुर दविः सं गर्भायास्मयुः ||
सखायः करतुम इछत कथा राधाम शरस्य |
उपस्तुतिम भोजः सूरिर यो अह्रयः ||
भूरिभिः समह रषिभिर बर्हिष्मद्भि सतविष्यसे |
यद इत्थम एकम-एकम इच छर वत्सान पराददः ||
कर्णग्र्ह्या मघवा शौरदेव्यो वत्सं नस तरिभ्य आनयत |
अजां सूरिर न धातवे ||

yo rājā carṣaṇīnāṃ yātā rathebhir adhrighuḥ |
viśvāsāṃ tarutā pṛtanānāṃ jyeṣṭho yo vṛtrahā ghṛṇe ||
indraṃ taṃ śumbha puruhanmann avase yasya dvitā vidhartari |
hastāya vajraḥ prati dhāyi darśato maho dive na sūryaḥ ||
nakiṣ ṭaṃ karmaṇā naśad yaś cakāra sadāvṛdham |
indraṃ na yajñair viśvaghūrtam ṛbhvasam adhṛṣṭaṃ dhṛṣṇvjasam ||
aṣāḷham ughram pṛtanāsu sāsahiṃ yasmin mahīr urujrayaḥ |
saṃ dhenavo jāyamāne anonavur dyāvaḥ kṣāmo anonavuḥ ||
yad dyāva indra te śataṃ śatam bhūmīr uta syuḥ |
na tvā vajrin sahasraṃ sūryā anu na jātam aṣṭa rodasī ||
ā paprātha mahinā vṛṣṇyā vṛṣan viśvā śaviṣṭha śavasā |
asmāṃ ava maghavan ghomati vraje vajriñ citrābhir ūtibhiḥ ||
na sīm adeva āpad iṣaṃ dīrghāyo martyaḥ |
etaghvā cid ya etaśā yuyojate harī indro yuyojate ||
taṃ vo maho mahāyyam indraṃ dānāya sakṣaṇim |
yo ghādheṣu ya āraṇeṣu havyo vājeṣv asti havyaḥ ||
ud ū ṣu ṇo vaso mahe mṛśasva śūra rādhase |
ud ū ṣu mahyai maghavan maghattaya ud indra śravase mahe ||
tvaṃ na indra ṛtayus tvānido ni tṛmpasi |
madhye vasiṣva tuvinṛmṇorvor ni dāsaṃ śiśnatho hathaiḥ ||
anyavratam amānuṣam ayajvānam adevayum |
ava svaḥ sakhā dudhuvīta parvataḥ sughnāya dasyum parvataḥ ||
tvaṃ na indrāsāṃ haste śaviṣṭha dāvane |
dhānānāṃ na saṃ ghṛbhāyāsmayur dviḥ saṃ ghṛbhāyāsmayuḥ ||
sakhāyaḥ kratum ichata kathā rādhāma śarasya |
upastutim bhojaḥ sūrir yo ahrayaḥ ||
bhūribhiḥ samaha ṛṣibhir barhiṣmadbhi staviṣyase |
yad ittham ekam-ekam ic chara vatsān parādadaḥ ||
karṇaghṛhyā maghavā śauradevyo vatsaṃ nas tribhya ānayat |
ajāṃ sūrir na dhātave ||


Next: Hymn 71