Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 8 Index  Previous  Next 

Rig Veda Book 8 Hymn 53

उपमं तवा मघोनां जयेष्ठं च वर्षभाणाम |
पूर्भित्तमं मघवन्निन्द्र गोविदमीशानं राय ईमहे ||
य आयुं कुत्समतिथिग्वमर्दयो वाव्र्धानो दिवे-दिवे |
तं तवा वयं हर्यश्वं शतक्रतुं वाजयन्तो हवामहे ||
आ नो विश्वेषां रसं मध्वः सिञ्चन्त्वद्रयः |
ये परावति सुन्विरे जनेष्वा ये अर्वावतीन्दवः ||
विश्वा दवेषांसि जहि चाव चा कर्धि विश्वे सन्वन्त्वा वसु |
शीष्टेषु चित ते मदिरासो अंशवो यत्रा सोमस्य तर्म्पसि ||
इन्द्र नेदीय एदिहि मितमेधाभिरूतिभिः |
आ शन्तम शन्तमाभिरभिष्टिभिरा सवापे सवापिभिः ||
आजितुरं सत्पतिं विश्वचर्षणिं कर्धि परजास्वाभगम |
पर सू तिरा शचीभिर्ये त उक्थिनः करतुं पुनत आनुषक ||
यस्ते साधिष्ठो.अवसे ते सयाम भरेषु ते |
वयं होत्राभिरुत देवहूतिभिः ससवांसो मनामहे ||
अहं हि ते हरिवो बरह्म वाजयुराजिं यामि सदोतिभिः |
तवामिदेव तममे समश्वयुर्गव्युरग्रे मथीनाम ||

upamaṃ tvā maghonāṃ jyeṣṭhaṃ ca vṛṣabhāṇām |
pūrbhittamaṃ maghavannindra ghovidamīśānaṃ rāya īmahe ||
ya āyuṃ kutsamatithighvamardayo vāvṛdhāno dive-dive |
taṃ tvā vayaṃ haryaśvaṃ śatakratuṃ vājayanto havāmahe ||
ā no viśveṣāṃ rasaṃ madhvaḥ siñcantvadrayaḥ |
ye parāvati sunvire janeṣvā ye arvāvatīndavaḥ ||
viśvā dveṣāṃsi jahi cāva cā kṛdhi viśve sanvantvā vasu |
śīṣṭeṣu cit te madirāso aṃśavo yatrā somasya tṛmpasi ||
indra nedīya edihi mitamedhābhirūtibhiḥ |
ā śantama śantamābhirabhiṣṭibhirā svāpe svāpibhiḥ ||
ājituraṃ satpatiṃ viśvacarṣaṇiṃ kṛdhi prajāsvābhagham |
pra sū tirā śacībhirye ta ukthinaḥ kratuṃ punata ānuṣak ||
yaste sādhiṣṭho.avase te syāma bhareṣu te |
vayaṃ hotrābhiruta devahūtibhiḥ sasavāṃso manāmahe ||
ahaṃ hi te harivo brahma vājayurājiṃ yāmi sadotibhiḥ |
tvāmideva tamame samaśvayurghavyuraghre mathīnām ||


Next: Hymn 54