Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 8 Index  Previous  Next 

Rig Veda Book 8 Hymn 47

महि वो महतामवो वरुण मित्र दाशुषे |
यमादित्या अभि दरुहो रक्षथा नेमघं नशदनेहसो व ऊतयः सुूतयो व ऊतयः ||
विदा देवा अघानामादित्यासो अपाक्र्तिम |
पक्षा वयो यथोपरि वयस्मे शर्म यछतानेहसो व ऊतयः सुूतयो व ऊतयः ||
वयस्मे अधि शर्म तत पक्षा वयो न यन्तन |
विश्वानि विश्ववेदसो वरूथ्या मनामहे.अनेहसो व ऊतयः सुूतयो व ऊतयः ||
यस्मा अरासत कषयं जीवातुं च परचेतसः |
मनोर्विश्वस्य घेदिम आदित्या राय ईशते.अनेहसो व ऊतयः सुूतयो व ऊतयः ||
परि णो वर्णजन्नघा दुर्गाणि रथ्यो यथा |
सयामेदिन्द्रस्य शर्मण्यादित्यानामुतावस्यनेहसो व ऊतयः सुूतयो व ऊतयः ||
परिह्व्र्तेदना जनो युष्मादत्तस्य वायति |
देवा अदभ्रमाश वो यमादित्या अहेतनानेहसो व ऊतयः सुूतयो व ऊतयः ||
न तं तिग्मं चन तयजो न दरासदभि तं गुरु |
यस्मा उ शर्म सप्रथ आदित्यासो अराध्वमनेहसो व ऊतयः सुूतयो व ऊतयः ||
युष्मे देवा अपि षमसि युध्यन्त इव वर्मसु |
यूयं महो न एनसो यूयमर्भादुरुष्यतानेहसो व ऊतयः सुूतयो व ऊतयः ||
अदितिर्न उरुष्यत्वदितिः शर्म यछतु |
माता मित्रस्य रेवतो.अर्यम्णो वरुणस्य चानेहसो व ऊतयः सुूतयो व ऊतयः ||
यद देवाः शर्म शरणं यद भद्रं यदनातुरम |
तरिधातु यद वरूथ्यं तदस्मासु वि यन्तनानेहसो व उतयःसुूतयो व ऊतयः ||
आदित्या अव हि खयताधि कूलादिव सपशः |
सुतीर्थमर्वतो यथानु नो नेषथा सुगमनेहसो व ऊतयः सुूतयो व ऊतयः ||
नेह भद्रं रक्षस्विने नावयै नोपया उत |
गवे च भद्रं धेनवे वीराय च शरवस्यते.अनेहसो न ऊतयः सुूतयो व ऊतयः ||
यदाविर्यदपीच्यं देवासो अस्ति दुष्क्र्तम |
तरिते तद विश्वमाप्त्य आरे अस्मद दधातनानेहसो व ऊतयः सुूतयोव ऊतयः ||
यच्च गोषु दुष्वप्न्यं यच्चास्मे दुहितर्दिवः |
तरिताय तद विभावर्याप्त्याय परा वहानेहसो व ऊतयः सुूतयो व ऊतयः ||
निष्कं वा घा कर्णवते सरजं वा दुहितर्दिवः |
तरिते दुष्वप्न्यं सर्वमाप्त्ये परि दद्मस्यनेहसो व ऊतयः सुूतयो व ऊतयः ||
तदन्नाय तदपसे तं भागमुपसेदुषे |
तरिताय च दविताय चोषो दुष्वप्न्यं वहानेहसो व ऊतयः सुूतयो व ऊतयः ||
यथा कलां यथा शफं यथ रणं संनयामसि |
एवा दुष्वप्न्यं सर्वमाप्त्ये सं नयामस्यनेहसो व ऊतयःसुूतयो व ऊतयः ||
अजैष्माद्यासनाम चाभूमानागसो वयम |
उषो यस्माद दुष्वप्न्यादभैष्माप तदुछत्वनेहसो व ऊतयः सुूतयोव ऊतयः ||

mahi vo mahatāmavo varuṇa mitra dāśuṣe |
yamādityā abhi druho rakṣathā nemaghaṃ naśadanehaso va ūtayaḥ suūtayo va ūtayaḥ ||
vidā devā aghānāmādityāso apākṛtim |
pakṣā vayo yathopari vyasme śarma yachatānehaso va ūtayaḥ suūtayo va ūtayaḥ ||
vyasme adhi śarma tat pakṣā vayo na yantana |
viśvāni viśvavedaso varūthyā manāmahe.anehaso va ūtayaḥ suūtayo va ūtayaḥ ||
yasmā arāsata kṣayaṃ jīvātuṃ ca pracetasaḥ |
manorviśvasya ghedima ādityā rāya īśate.anehaso va ūtayaḥ suūtayo va ūtayaḥ ||
pari ṇo vṛṇajannaghā durghāṇi rathyo yathā |
syāmedindrasya śarmaṇyādityānāmutāvasyanehaso va ūtayaḥ suūtayo va ūtayaḥ ||
parihvṛtedanā jano yuṣmādattasya vāyati |
devā adabhramāśa vo yamādityā ahetanānehaso va ūtayaḥ suūtayo va ūtayaḥ ||
na taṃ tighmaṃ cana tyajo na drāsadabhi taṃ ghuru |
yasmā u śarma sapratha ādityāso arādhvamanehaso va ūtayaḥ suūtayo va ūtayaḥ ||
yuṣme devā api ṣmasi yudhyanta iva varmasu |
yūyaṃ maho na enaso yūyamarbhāduruṣyatānehaso va ūtayaḥ suūtayo va ūtayaḥ ||
aditirna uruṣyatvaditiḥ śarma yachatu |
mātā mitrasya revato.aryamṇo varuṇasya cānehaso va ūtayaḥ suūtayo va ūtayaḥ ||
yad devāḥ śarma śaraṇaṃ yad bhadraṃ yadanāturam |
tridhātu yad varūthyaṃ tadasmāsu vi yantanānehaso va utayaḥsuūtayo va ūtayaḥ ||
ādityā ava hi khyatādhi kūlādiva spaśaḥ |
sutīrthamarvato yathānu no neṣathā sughamanehaso va ūtayaḥ suūtayo va ūtayaḥ ||
neha bhadraṃ rakṣasvine nāvayai nopayā uta |
ghave ca bhadraṃ dhenave vīrāya ca śravasyate.anehaso na ūtayaḥ suūtayo va ūtayaḥ ||
yadāviryadapīcyaṃ devāso asti duṣkṛtam |
trite tad viśvamāptya āre asmad dadhātanānehaso va ūtayaḥ suūtayova ūtayaḥ ||
yacca ghoṣu duṣvapnyaṃ yaccāsme duhitardivaḥ |
tritāya tad vibhāvaryāptyāya parā vahānehaso va ūtayaḥ suūtayo va ūtayaḥ ||
niṣkaṃ vā ghā kṛṇavate srajaṃ vā duhitardivaḥ |
trite duṣvapnyaṃ sarvamāptye pari dadmasyanehaso va ūtayaḥ suūtayo va ūtayaḥ ||
tadannāya tadapase taṃ bhāghamupaseduṣe |
tritāya ca dvitāya coṣo duṣvapnyaṃ vahānehaso va ūtayaḥ suūtayo va ūtayaḥ ||
yathā kalāṃ yathā śaphaṃ yatha ṛṇaṃ saṃnayāmasi |
evā duṣvapnyaṃ sarvamāptye saṃ nayāmasyanehaso va ūtayaḥsuūtayo va ūtayaḥ ||
ajaiṣmādyāsanāma cābhūmānāghaso vayam |
uṣo yasmād duṣvapnyādabhaiṣmāpa taduchatvanehaso va ūtayaḥ suūtayova ūtayaḥ ||


Next: Hymn 48