Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 8 Index  Previous  Next 

Rig Veda Book 8 Hymn 46

तवावतः पुरूवसो वयमिन्द्र परणेतः समसि सथातर्हरीणाम ||
तवां हि सत्यमद्रिवो विद्म दातारमिषाम |
विद्म दातारं रयीणाम ||
आ यस्य ते महिमानं शतमूते शतक्रतो |
गीर्भिर्ग्र्णन्ति कारवः ||
सुनीथो घा स मर्त्यो यं मरुतो यमर्यमा |
मित्रः पान्त्यद्रुहः ||
दधानो गोमदश्ववद सुवीर्यमादित्यजूत एधते |
सदा राया पुरुस्प्र्हा ||
तमिन्द्रं दानमीमहे शवसानमभीर्वम |
ईशानं राय ईमहे ||
तस्मिन हि सन्त्यूतयो विश्वा अभीरवः सचा |
तमा वहन्तु सप्तयः पुरूवसुं मदाय हरयः सुतम ||
यस्ते मदो वरेण्यो य इन्द्र वर्त्रहन्तमः |
य आददिः सवर्न्र्भिर्यः पर्तनासु दुष्टरः ||
यो दुष्टरो विश्ववार शरवाय्यो वाजेष्वस्ति तरुता |
सनः शविष्ठ सवना वसो गहि गमेम गोमति वरजे ||
गव्यो षु णो यथा पुराश्वयोत रथया |
वरिवस्य महामह ||
नहि ते शूर राधसो.अन्तं विन्दामि सत्रा |
दशस्या नो मघवन नू चिदद्रिवो धियो वाजेभिराविथ ||
य रष्वः शरावयत्सखा विश्वेत स वेद जनिमा पुरुष्टुतः |
तं विश्वे मानुषा युगेन्द्रं हवन्ते तविषं यतस्रुचः ||
स नो वाजेष्वविता पुरूवसुः पुरःस्थाता मघवा वर्त्रहा भुवत ||
अभि वो वीरमन्धसो मदेषु गाय गिरा महा विचेतसम |
इन्द्रं नाम शरुत्यं शाकिनं वचो यथा ||
ददी रेक्णस्तन्वे ददिर्वसु ददिर्वाजेषु पुरुहूत वाजिनम |
नूनमथ ||
विश्वेषामिरज्यन्तं वसूनां सासह्वांसं चिदस्य वर्पसः |
कर्पयतो नूनमत्यथ ||
महः सु वो अरमिषे सतवामहे मीळ्हुषे अरंगमाय जग्मये |
यज्ञेभिर्गीर्भिर्विश्वमनुषां मरुतामियक्षसि गायेत्वा नमसा गिरा ||
ये पातयन्ते अज्मभिर्गिरीणां सनुभिरेषाम |
यज्ञं महिष्वणीनां सुम्नं तुविष्वणीनां पराध्वरे ||
परभङगं दुर्मतीनामिन्द्र शविष्ठा भर |
रयिमस्मभ्यं युज्यं चोदयन्मते जयेष्ठं चोदयन्मते ||
सनितः सुसनितरुग्र चित्र चेतिष्ठ सून्र्त |
परासहा सम्राट सहुरिं सहन्तं भुज्युं वाजेषु पूर्व्यम ||
आ स एतु य ईवदानदेवः पूर्तमाददे |
यथा चिद वशो अश्व्यः पर्थुश्रवसि कानीते.अस्या वयुष्याददे ||
षष्टिं सहस्राश्व्यस्यायुतासनमुष्ट्रानां विंशतिंशता |
दश शयावीनां शता दश तर्यरुषीणां दश गवां सहस्रा ||
दश शयावा रधद्रयो वीतवारास आशवः |
मथ्रा नेमिं नि वाव्र्तुः ||
दानासः पर्थुश्रवसः कानीतस्य सुराधसः |
रथं हिरण्ययं ददन मंहिष्टः सूरिरभूद वर्षिष्ठमक्र्त शरवः ||
आ नो वायो महे तने याहि मखाय पाजसे |
वयं हि ते चक्र्मा भूरि दावने सद्यश्चिन महि दावने ||
यो अश्वेभिर्वहते वस्त उस्रास्त्रिः सप्त सप्ततीनाम |
एभिः सोमेभिः सोमसुद्भिः सोमपा दानाय शुक्रपूतपाः ||
यो म इमं चिदु तमनामन्दच्चित्रं दावने |
अरट्वे अक्षेनहुषे सुक्र्त्वनि सुक्र्त्तराय सुक्रतुः ||
उचथ्ये वपुषि यः सवराळ उत वायो घर्तस्नाः |
अश्वेषितं रजेषितं शुनेषितं पराज्म तदिदं नु तत ||
अध परियमिषिराय षस्टिं सहस्रासनम |
अश्वानामिन न वर्ष्णाम ||
गावो न यूथमुप यन्ति वध्रय उप मा यन्ति वध्रयः ||
अध यच्चारथे गणे शतमुष्ट्रानचिक्रदत |
अध शवित्नेषु विंशतिं शता ||
शतं दासे बल्बूथे विप्रस्तरुक्ष आ ददे |
ते ते वायविमे जना मदन्तीन्द्रगोपा मदन्ति देवगोपाः ||
अध सया योषणा मही परतीची वशमश्व्यम |
अधिरुक्मा वि नीयते ||

tvāvataḥ purūvaso vayamindra praṇetaḥ smasi sthātarharīṇām ||
tvāṃ hi satyamadrivo vidma dātāramiṣām |
vidma dātāraṃ rayīṇām ||
ā yasya te mahimānaṃ śatamūte śatakrato |
ghīrbhirghṛṇanti kāravaḥ ||
sunītho ghā sa martyo yaṃ maruto yamaryamā |
mitraḥ pāntyadruhaḥ ||
dadhāno ghomadaśvavad suvīryamādityajūta edhate |
sadā rāyā puruspṛhā ||
tamindraṃ dānamīmahe śavasānamabhīrvam |
īśānaṃ rāya īmahe ||
tasmin hi santyūtayo viśvā abhīravaḥ sacā |
tamā vahantu saptayaḥ purūvasuṃ madāya harayaḥ sutam ||
yaste mado vareṇyo ya indra vṛtrahantamaḥ |
ya ādadiḥ svarnṛbhiryaḥ pṛtanāsu duṣṭaraḥ ||
yo duṣṭaro viśvavāra śravāyyo vājeṣvasti tarutā |
sanaḥ śaviṣṭha savanā vaso ghahi ghamema ghomati vraje ||
ghavyo ṣu ṇo yathā purāśvayota rathayā |
varivasya mahāmaha ||
nahi te śūra rādhaso.antaṃ vindāmi satrā |
daśasyā no maghavan nū cidadrivo dhiyo vājebhirāvitha ||
ya ṛṣvaḥ śrāvayatsakhā viśvet sa veda janimā puruṣṭutaḥ |
taṃ viśve mānuṣā yughendraṃ havante taviṣaṃ yatasrucaḥ ||
sa no vājeṣvavitā purūvasuḥ puraḥsthātā maghavā vṛtrahā bhuvat ||
abhi vo vīramandhaso madeṣu ghāya ghirā mahā vicetasam |
indraṃ nāma śrutyaṃ śākinaṃ vaco yathā ||
dadī rekṇastanve dadirvasu dadirvājeṣu puruhūta vājinam |
nūnamatha ||
viśveṣāmirajyantaṃ vasūnāṃ sāsahvāṃsaṃ cidasya varpasaḥ |
kṛpayato nūnamatyatha ||
mahaḥ su vo aramiṣe stavāmahe mīḷhuṣe araṃghamāya jaghmaye |
yajñebhirghīrbhirviśvamanuṣāṃ marutāmiyakṣasi ghāyetvā namasā ghirā ||
ye pātayante ajmabhirghirīṇāṃ snubhireṣām |
yajñaṃ mahiṣvaṇīnāṃ sumnaṃ tuviṣvaṇīnāṃ prādhvare ||
prabhaṅghaṃ durmatīnāmindra śaviṣṭhā bhara |
rayimasmabhyaṃ yujyaṃ codayanmate jyeṣṭhaṃ codayanmate ||
sanitaḥ susanitarughra citra cetiṣṭha sūnṛta |
prāsahā samrāṭ sahuriṃ sahantaṃ bhujyuṃ vājeṣu pūrvyam ||
ā sa etu ya īvadānadevaḥ pūrtamādade |
yathā cid vaśo aśvyaḥ pṛthuśravasi kānīte.asyā vyuṣyādade ||
ṣaṣṭiṃ sahasrāśvyasyāyutāsanamuṣṭrānāṃ viṃśatiṃśatā |
daśa śyāvīnāṃ śatā daśa tryaruṣīṇāṃ daśa ghavāṃ sahasrā ||
daśa śyāvā ṛdhadrayo vītavārāsa āśavaḥ |
mathrā nemiṃ ni vāvṛtuḥ ||
dānāsaḥ pṛthuśravasaḥ kānītasya surādhasaḥ |
rathaṃ hiraṇyayaṃ dadan maṃhiṣṭaḥ sūrirabhūd varṣiṣṭhamakṛta śravaḥ ||
ā no vāyo mahe tane yāhi makhāya pājase |
vayaṃ hi te cakṛmā bhūri dāvane sadyaścin mahi dāvane ||
yo aśvebhirvahate vasta usrāstriḥ sapta saptatīnām |
ebhiḥ somebhiḥ somasudbhiḥ somapā dānāya śukrapūtapāḥ ||
yo ma imaṃ cidu tmanāmandaccitraṃ dāvane |
araṭve akṣenahuṣe sukṛtvani sukṛttarāya sukratuḥ ||
ucathye vapuṣi yaḥ svarāḷ uta vāyo ghṛtasnāḥ |
aśveṣitaṃ rajeṣitaṃ śuneṣitaṃ prājma tadidaṃ nu tat ||
adha priyamiṣirāya ṣasṭiṃ sahasrāsanam |
aśvānāmin na vṛṣṇām ||
ghāvo na yūthamupa yanti vadhraya upa mā yanti vadhrayaḥ ||
adha yaccārathe ghaṇe śatamuṣṭrānacikradat |
adha śvitneṣu viṃśatiṃ śatā ||
śataṃ dāse balbūthe viprastarukṣa ā dade |
te te vāyavime janā madantīndraghopā madanti devaghopāḥ ||
adha syā yoṣaṇā mahī pratīcī vaśamaśvyam |
adhirukmā vi nīyate ||


Next: Hymn 47