Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 8 Index  Previous  Next 

Rig Veda Book 8 Hymn 38

यज्ञस्य हि सथ रत्विजा सस्नी वाजेषु कर्मसु |
इन्द्राग्नीतस्य बोधतम ||
तोशासा रथयावाना वर्त्रहणापराजिता |
इन्द्राग्नी तस्य बोधतम ||
इदं वां मदिरं मध्वधुक्षन्नद्रिभिर्नरः |
इन्द्राग्नी तस्य बोधतम ||
जुषेथां यज्ञमिष्टये सुतं सोमं सधस्तुती |
इन्द्राग्नी आ गतं नरा ||
इमा जुषेथां सवना येभिर्हव्यान्यूहथुः |
इन्द्राग्नीा गतं नरा ||
इमां गायत्रवर्तनिं जुषेथां सुष्टुतिं मम |
इन्द्राग्नी आ गतं नरा ||
परातर्यावभिरा गतं देवेभिर्जेन्यावसू |
इन्द्राग्नी सोमपीतये ||
शयावाश्वस्य सुन्वतो.अत्रीणां शर्णुतं हवम |
इन्द्राग्नीसोमपीतये ||
एवा वामह्व ऊतये यथाहुवन्त मेधिराः |
इन्द्रग्नी सोमपीतये ||
आहं सरस्वतीवतोरिन्द्राग्न्योरवो वर्णे |
याभ्यां गायत्रं रच्यते ||

yajñasya hi stha ṛtvijā sasnī vājeṣu karmasu |
indrāghnītasya bodhatam ||
tośāsā rathayāvānā vṛtrahaṇāparājitā |
indrāghnī tasya bodhatam ||
idaṃ vāṃ madiraṃ madhvadhukṣannadribhirnaraḥ |
indrāghnī tasya bodhatam ||
juṣethāṃ yajñamiṣṭaye sutaṃ somaṃ sadhastutī |
indrāghnī ā ghataṃ narā ||
imā juṣethāṃ savanā yebhirhavyānyūhathuḥ |
indrāghnīā ghataṃ narā ||
imāṃ ghāyatravartaniṃ juṣethāṃ suṣṭutiṃ mama |
indrāghnī ā ghataṃ narā ||
prātaryāvabhirā ghataṃ devebhirjenyāvasū |
indrāghnī somapītaye ||
śyāvāśvasya sunvato.atrīṇāṃ śṛṇutaṃ havam |
indrāghnīsomapītaye ||
evā vāmahva ūtaye yathāhuvanta medhirāḥ |
indraghnī somapītaye ||
āhaṃ sarasvatīvatorindrāghnyoravo vṛṇe |
yābhyāṃ ghāyatraṃ ṛcyate ||


Next: Hymn 39