Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 8 Index  Previous  Next 

Rig Veda Book 8 Hymn 8

आ नो विश्वाभिरूतिभिरश्विना गछतं युवम |
दस्रा हिरण्यवर्तनी पिबतं सोम्यं मधु ||
आ नूनं यातमश्विना रथेन सूर्यत्वचा |
भुजी हिरण्यपेशसा कवी गम्भीरचेतसा ||
आ यातं नहुषस पर्यान्तरिक्षात सुव्र्क्तिभिः |
पिबाथोश्विना मधु कण्वानां सवने सुतम ||
आ नो यातं दिवस पर्यान्तरिक्षादधप्रिया |
पुत्रः कण्वस्य वामिह सुषाव सोम्यं मधु ||
आ नो यातमुपश्रुत्यश्विना सोमपीतये |
सवाहा सतोमस्य वर्धना पर कवी धीतिभिर्नरा ||
यच्चिद धि वां पुर रषयो जुहूरे.अवसे नरा |
आ यातमश्विना गतमुपेमां सुष्टुतिं मम ||
दिवश्चिद रोचनादध्या नो गन्तं सवर्विदा |
धीभिर्वत्सप्रचेतसा सतोमेभिर्हवनश्रुता ||
किमन्ये पर्यासते.अस्मत सतोमेभिरश्विना |
पुत्रः कण्वस्य वां रषिर्गीर्भिर्वत्सो अवीव्र्धत ||
आ वां विप्र इहावसे.अह्वत सतोमेभिरश्विना |
अरिप्रा वर्त्रहन्तमा ता नो भूतं मयोभुवा ||
आ यद वां योषणा रथमतिष्ठद वाजिनीवसू |
विश्वान्यश्विना युवं पर धीतान्यगछतम ||
अतः सहस्रनिर्णिजा रथेना यातमश्विना |
वत्सो वां मधुमद वचो.अशंसीत काव्यः कविः ||
पुरुमन्द्रा पुरूवसू मनोतरा रयीणाम |
सतोमं मे अश्विनाविममभि वह्नी अनूषाताम ||
आ नो विश्वान्यश्विना धत्तं राधांस्यह्रया |
कर्तं न रत्वियावतो मा नो रीरधतं निदे ||
यन नास्त्या परावति यद वा सथो अध्यम्बरे |
अतः सहस्रनिर्णिजा रथेना यातमश्विना ||
यो वां नासत्याव रषिर्गीर्भिर्वत्सो अवीव्र्धत |
तस्मै सहस्रनिर्णिजमिषं धत्तं घर्तश्चुतम ||
परास्मा ऊर्जं घर्तश्चुतमश्विना यछतं युवम |
यो वां सुम्नाय तुष्टवद वसूयाद दानुनस पती ||
आ नो गन्तं रिशादसेमं सतोमं पुरुभुजा |
कर्तं नः सुश्रियो नरेमा दातमभिष्टये ||
आ वां विश्वाभिरूतिभिः परियमेधा अहूषत |
राजन्तावध्वराणामश्विना यामहूतिषु ||
आ नो गन्तं मयोभुवाश्विना शम्भुवा युवम |
यो वां विपन्यू धीतिभिर्गीर्भिर्वत्सो अवीव्र्धत ||
याभिः कण्वं मेधातिथिं याभिर्वशं दशव्रजम |
याभिर्गोशर्यमावतं ताभिर्नो.अवतं नरा ||
याभिर्नरा तरसदस्युमावतं कर्त्व्ये धने |
ताभिः षवस्मानश्विना परावतं वाजसातये ||
पर वां सतोमाः सुव्र्क्तयो गिरो वर्धन्त्वश्विना |
पुरुत्रा वर्त्रहन्तमा ता नो भूतं पुरुस्प्र्हा ||
तरीणि पदान्यश्विनोराविः सान्ति गुहा परः |
कवी रतस्य पत्मभिरर्वाग जीवेभ्यस परि ||

ā no viśvābhirūtibhiraśvinā ghachataṃ yuvam |
dasrā hiraṇyavartanī pibataṃ somyaṃ madhu ||
ā nūnaṃ yātamaśvinā rathena sūryatvacā |
bhujī hiraṇyapeśasā kavī ghambhīracetasā ||
ā yātaṃ nahuṣas paryāntarikṣāt suvṛktibhiḥ |
pibāthoaśvinā madhu kaṇvānāṃ savane sutam ||
ā no yātaṃ divas paryāntarikṣādadhapriyā |
putraḥ kaṇvasya vāmiha suṣāva somyaṃ madhu ||
ā no yātamupaśrutyaśvinā somapītaye |
svāhā stomasya vardhanā pra kavī dhītibhirnarā ||
yaccid dhi vāṃ pura ṛṣayo juhūre.avase narā |
ā yātamaśvinā ghatamupemāṃ suṣṭutiṃ mama ||
divaścid rocanādadhyā no ghantaṃ svarvidā |
dhībhirvatsapracetasā stomebhirhavanaśrutā ||
kimanye paryāsate.asmat stomebhiraśvinā |
putraḥ kaṇvasya vāṃ ṛṣirghīrbhirvatso avīvṛdhat ||
ā vāṃ vipra ihāvase.ahvat stomebhiraśvinā |
ariprā vṛtrahantamā tā no bhūtaṃ mayobhuvā ||
ā yad vāṃ yoṣaṇā rathamatiṣṭhad vājinīvasū |
viśvānyaśvinā yuvaṃ pra dhītānyaghachatam ||
ataḥ sahasranirṇijā rathenā yātamaśvinā |
vatso vāṃ madhumad vaco.aśaṃsīt kāvyaḥ kaviḥ ||
purumandrā purūvasū manotarā rayīṇām |
stomaṃ me aśvināvimamabhi vahnī anūṣātām ||
ā no viśvānyaśvinā dhattaṃ rādhāṃsyahrayā |
kṛtaṃ na ṛtviyāvato mā no rīradhataṃ nide ||
yan nāastyā parāvati yad vā stho adhyambare |
ataḥ sahasranirṇijā rathenā yātamaśvinā ||
yo vāṃ nāsatyāv ṛṣirghīrbhirvatso avīvṛdhat |
tasmai sahasranirṇijamiṣaṃ dhattaṃ ghṛtaścutam ||
prāsmā ūrjaṃ ghṛtaścutamaśvinā yachataṃ yuvam |
yo vāṃ sumnāya tuṣṭavad vasūyād dānunas patī ||
ā no ghantaṃ riśādasemaṃ stomaṃ purubhujā |
kṛtaṃ naḥ suśriyo naremā dātamabhiṣṭaye ||
ā vāṃ viśvābhirūtibhiḥ priyamedhā ahūṣata |
rājantāvadhvarāṇāmaśvinā yāmahūtiṣu ||
ā no ghantaṃ mayobhuvāśvinā śambhuvā yuvam |
yo vāṃ vipanyū dhītibhirghīrbhirvatso avīvṛdhat ||
yābhiḥ kaṇvaṃ medhātithiṃ yābhirvaśaṃ daśavrajam |
yābhirghośaryamāvataṃ tābhirno.avataṃ narā ||
yābhirnarā trasadasyumāvataṃ kṛtvye dhane |
tābhiḥ ṣvasmānaśvinā prāvataṃ vājasātaye ||
pra vāṃ stomāḥ suvṛktayo ghiro vardhantvaśvinā |
purutrā vṛtrahantamā tā no bhūtaṃ puruspṛhā ||
trīṇi padānyaśvinorāviḥ sānti ghuhā paraḥ |
kavī ṛtasya patmabhirarvāgh jīvebhyas pari ||


Next: Hymn 9