Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 6 Index  Previous  Next 

Rig Veda Book 6 Hymn 62

सतुषे नरा दिवो अस्य परसन्ताश्विना हुवे जरमाणो अर्कैः |
या सद्य उस्रा वयुषि जमो अन्तान युयूषतः पर्युरूवरांसि ||
ता यज्ञमा शुचिभिश्चक्रमाणा रथस्य भानुं रुरुचूरजोभिः |
पुरू वरांस्यमिता मिमानापो धन्वान्यति याथो अज्रान ||
ता ह तयद वर्तिर्यदरध्रमुग्रेत्था धिय ऊहथुः शश्वदश्वैः |
मनोजवेभिरिषिरैः शयध्यै परि वयथिर्दाशुषो मर्त्यस्य ||
ता नव्यसो जरमाणस्य मन्मोप भूषतो युयुजानसप्ती |
शुभं पर्क्षमिषमूर्जं वहन्ता होता यक्षत परत्नो अध्रुग युवाना ||
ता वल्गू दस्रा पुरुशाकतमा परत्ना नव्यसा वचसा विवासे |
या शंसते सतुवते शम्भविष्ठा बभूवतुर्ग्र्णते चित्रराती ||
ता भुज्युं विभिरद्भ्यः समुद्रात तुग्रस्य सूनुमूहथूरजोभिः |
अरेणुभिर्योजनेभिर्भुजन्ता पतत्रिभिरर्णसोनिरुपस्थात ||
वि जयुषा रथ्या यातमद्रिं शरुतं हवं वर्षणा वध्रिमत्याः |
दशस्यन्ता शयवे पिप्यथुर्गामिति चयवाना सुमतिं भुरण्यू ||
यद रोदसी परदिवो अस्ति भूमा हेळो देवानामुत मर्त्यत्रा |
तदादित्या वसवो रुद्रियासो रक्षोयुजे तपुरघं दधात ||
य ईं राजानाव रतुथा विदधद रजसो मित्रो वरुणश्चिकेतत |
गम्भीराय रक्षसे हेतिमस्य दरोघाय चिद वचस आनवाय ||
अन्तरैश्चक्रैस्तनयाय वर्तिर्द्युमता यातं नर्वता रथेन |
सनुत्येन तयजसा मर्त्यस्य वनुष्यतामपि शीर्षावव्र्क्तम ||
आ परमाभिरुत मध्यमाभिर्नियुद्भिर्यातमवमाभिरर्वाक |
दर्ळ्हस्य चिद गोमतो वि वरजस्य दुरो वर्तं गर्णते चित्रराती ||

stuṣe narā divo asya prasantāśvinā huve jaramāṇo arkaiḥ |
yā sadya usrā vyuṣi jmo antān yuyūṣataḥ paryurūvarāṃsi ||
tā yajñamā śucibhiścakramāṇā rathasya bhānuṃ rurucūrajobhiḥ |
purū varāṃsyamitā mimānāpo dhanvānyati yātho ajrān ||
tā ha tyad vartiryadaradhramughretthā dhiya ūhathuḥ śaśvadaśvaiḥ |
manojavebhiriṣiraiḥ śayadhyai pari vyathirdāśuṣo martyasya ||
tā navyaso jaramāṇasya manmopa bhūṣato yuyujānasaptī |
śubhaṃ pṛkṣamiṣamūrjaṃ vahantā hotā yakṣat pratno adhrugh yuvānā ||
tā valghū dasrā puruśākatamā pratnā navyasā vacasā vivāse |
yā śaṃsate stuvate śambhaviṣṭhā babhūvaturghṛṇate citrarātī ||
tā bhujyuṃ vibhiradbhyaḥ samudrāt tughrasya sūnumūhathūrajobhiḥ |
areṇubhiryojanebhirbhujantā patatribhirarṇasonirupasthāt ||
vi jayuṣā rathyā yātamadriṃ śrutaṃ havaṃ vṛṣaṇā vadhrimatyāḥ |
daśasyantā śayave pipyathurghāmiti cyavānā sumatiṃ bhuraṇyū ||
yad rodasī pradivo asti bhūmā heḷo devānāmuta martyatrā |
tadādityā vasavo rudriyāso rakṣoyuje tapuraghaṃ dadhāta ||
ya īṃ rājānāv ṛtuthā vidadhad rajaso mitro varuṇaściketat |
ghambhīrāya rakṣase hetimasya droghāya cid vacasa ānavāya ||
antaraiścakraistanayāya vartirdyumatā yātaṃ nṛvatā rathena |
sanutyena tyajasā martyasya vanuṣyatāmapi śīrṣāvavṛktam ||
ā paramābhiruta madhyamābhirniyudbhiryātamavamābhirarvāk |
dṛḷhasya cid ghomato vi vrajasya duro vartaṃ ghṛṇate citrarātī ||


Next: Hymn 63