Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 6 Index  Previous  Next 

Rig Veda Book 6 Hymn 61

इयमददाद रभसं रणच्युतं दिवोदासं वध्र्यश्वाय दाशुषे |
या शश्वन्तमाचखादावसं पणिं ता ते दात्राणि तविषा सरस्वति ||
इयं शुष्मेभिर्बिसखा इवारुजत सानु गिरीणां तविषेभिरूर्मिभिः |
पारावतघ्नीमवसे सुव्र्क्तिभिः सरस्वतीमा विवासेम धीतिभिः ||
सरस्वति देवनिदो नि बर्हय परजां विश्वस्य बर्सयस्य मायिनः |
उत कषितिभ्यो.अवनीरविन्दो विषमेभ्यो अस्रवो वाजिनीवति ||
पर णो देवी सरस्वती वाजेभिर्वाजिनीवती |
धीनामवित्र्यवतु ||
यस्त्वा देवि सरस्वत्युपब्रूते धने हिते |
इन्द्रं न वर्त्रतूर्ये ||
तवं देवि सरस्वत्यवा वाजेषु वाजिनि |
रदा पूषेव नःसनिम ||
उत सया नः सरस्वती घोरा हिरण्यवर्तनिः |
वर्त्रघ्नी वष्टि सुष्टुतिम ||
यस्या अनन्तो अह्रुतस्त्वेषश्चरिष्णुरर्णवः |
अमश्चरति रोरुवत ||
सा नो विश्वा अति दविषः सवसॄरन्या रतावरी |
अतन्नहेव सूर्यः ||
उत नः परिया परियासु सप्तस्वसा सुजुष्टा |
सरस्वती सतोम्या भूत ||
आपप्रुषी पार्थिवान्युरु रजो अन्तरिक्षम |
सरस्वती निदस पातु ||
तरिषधस्था सप्तधातुः पञ्च जाता वर्धयन्ती |
वाजे-वाजे हव्या भूत ||
पर या महिम्ना महिनासु चेकिते दयुम्नेभिरन्या अपसामपस्तमा |
रथ इव बर्हती विभ्वने कर्तोपस्तुत्या चिकितुषा सरस्वती ||
सरस्वत्यभि नो नेषि वस्यो माप सफरीः पयसा मा न आधक |
जुषस्व नः सख्या वेश्या च मा तवत कषेत्राण्यरणानि गन्म ||

iyamadadād rabhasaṃ ṛṇacyutaṃ divodāsaṃ vadhryaśvāya dāśuṣe |
yā śaśvantamācakhādāvasaṃ paṇiṃ tā te dātrāṇi taviṣā sarasvati ||
iyaṃ śuṣmebhirbisakhā ivārujat sānu ghirīṇāṃ taviṣebhirūrmibhiḥ |
pārāvataghnīmavase suvṛktibhiḥ sarasvatīmā vivāsema dhītibhiḥ ||
sarasvati devanido ni barhaya prajāṃ viśvasya bṛsayasya māyinaḥ |
uta kṣitibhyo.avanīravindo viṣamebhyo asravo vājinīvati ||
pra ṇo devī sarasvatī vājebhirvājinīvatī |
dhīnāmavitryavatu ||
yastvā devi sarasvatyupabrūte dhane hite |
indraṃ na vṛtratūrye ||
tvaṃ devi sarasvatyavā vājeṣu vājini |
radā pūṣeva naḥsanim ||
uta syā naḥ sarasvatī ghorā hiraṇyavartaniḥ |
vṛtraghnī vaṣṭi suṣṭutim ||
yasyā ananto ahrutastveṣaścariṣṇurarṇavaḥ |
amaścarati roruvat ||
sā no viśvā ati dviṣaḥ svasṝranyā ṛtāvarī |
atannaheva sūryaḥ ||
uta naḥ priyā priyāsu saptasvasā sujuṣṭā |
sarasvatī stomyā bhūt ||
āpapruṣī pārthivānyuru rajo antarikṣam |
sarasvatī nidas pātu ||
triṣadhasthā saptadhātuḥ pañca jātā vardhayantī |
vāje-vāje havyā bhūt ||
pra yā mahimnā mahināsu cekite dyumnebhiranyā apasāmapastamā |
ratha iva bṛhatī vibhvane kṛtopastutyā cikituṣā sarasvatī ||
sarasvatyabhi no neṣi vasyo māpa spharīḥ payasā mā na ādhak |
juṣasva naḥ sakhyā veśyā ca mā tvat kṣetrāṇyaraṇāni ghanma ||


Next: Hymn 62