Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 6 Index  Previous  Next 

Rig Veda Book 6 Hymn 34

सं च तवे जग्मुर्गिर इन्द्र पूर्वीर्वि च तवद यन्ति विभ्वोमनीषाः |
पूरा नूनं च सतुतय रषीणां पस्प्र्ध्र इन्द्रे अध्युक्थार्का ||
पुरुहूतो यः पुरुगूर्त रभ्वानेकः पुरुप्रशस्तो अस्ति यज्ञैः |
रथो न महे शवसे युजानो.अस्माभिरिन्द्रो अनुमाद्यो भूत ||
न यं हिंसन्ति धीतयो न वाणीरिन्द्रं नक्षन्तीदभि वर्धयन्तीः |
यदि सतोतारः शतं यत सहस्रं गर्णन्ति गिर्वणसं शं तदस्मै ||
अस्मा एतद दिव्यर्चेव मासा मिमिक्ष इन्द्रे नययामि सोमः |
जनं न धन्वन्नभि सं यदापः सत्रा वाव्र्धुर्हवनानि यज्ञैः ||
अस्मा एतन मह्याङगूषमस्मा इन्द्राय सतोत्रं मतिभिरवाचि |
असद यथा महति वर्त्रतूर्य इन्द्रो विश्वायुरविता वर्धश्च ||

saṃ ca tve jaghmurghira indra pūrvīrvi ca tvad yanti vibhvomanīṣāḥ |
pūrā nūnaṃ ca stutaya ṛṣīṇāṃ paspṛdhra indre adhyukthārkā ||
puruhūto yaḥ purughūrta ṛbhvānekaḥ purupraśasto asti yajñaiḥ |
ratho na mahe śavase yujāno.asmābhirindro anumādyo bhūt ||
na yaṃ hiṃsanti dhītayo na vāṇīrindraṃ nakṣantīdabhi vardhayantīḥ |
yadi stotāraḥ śataṃ yat sahasraṃ ghṛṇanti ghirvaṇasaṃ śaṃ tadasmai ||
asmā etad divyarceva māsā mimikṣa indre nyayāmi somaḥ |
janaṃ na dhanvannabhi saṃ yadāpaḥ satrā vāvṛdhurhavanāni yajñaiḥ ||
asmā etan mahyāṅghūṣamasmā indrāya stotraṃ matibhiravāci |
asad yathā mahati vṛtratūrya indro viśvāyuravitā vṛdhaśca ||


Next: Hymn 35