Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 6 Index  Previous  Next 

Rig Veda Book 6 Hymn 24

वर्षा मद इन्द्रे शलोक उक्था सचा सोमेषु सुतपा रजीषी |
अर्चत्र्यो मघवा नर्भ्य उक्थैर्द्युक्षो राजा गिरामक्षितोतिः ||
ततुरिर्वीरो नर्यो विचेताः शरोता हवं गर्णत उर्व्यूतिः |
वसुः शंसो नरां कारुधाया वाजी सतुतो विदथे दाति वाजम ||
अक्षो न चक्र्योः शूर बर्हन पर ते मह्ना रिरिचे रोदस्योः |
वर्क्षस्य नु ते पुरुहूत वया वयूतयो रुरुहुरिन्द्र पूर्वीः ||
शचीवतस्ते पुरुशाक शाका गवामिव सरुतयः संचरणीः |
वत्सानां न तन्तयस्त इन्द्र दामन्वन्तो अदामानः सुदामन ||
अन्यदद्य कर्वरमन्यदु शवो.असच्च सन मुहुराचक्रिरिन्द्रः |
मित्रो नो अत्र वरुणश्च पूषार्यो वशस्य पर्येतास्ति ||
वि तवदापो न पर्वतस्य पर्ष्ठादुक्थेभिरिन्द्रानयन्त यज्ञैः |
तं तवाभिः सुष्टुतिभिर्वाजयन्त आजिं न जग्मुर्गिर्वाहो अश्वाः ||
न यं जरन्ति शरदो न मासा न दयाव इन्द्रमवकर्शयन्ति |
वर्द्धस्य चिद वर्धतामस्य तनू सतोमेभिरुक्थैश्चशस्यमाना ||
न वीळवे नमते न सथिराय न शर्धते दस्युजूताय सतवान |
अज्रा इन्द्रस्य गिरयश्चिद रष्वा गम्भीरे चिद भवतिगाधमस्मै ||
गम्भीरेण न उरुणामत्रिन परेषो यन्धि सुतपावन वाजान |
सथा ऊ षु ऊर्ध्व ऊती अरिषण्यन्नक्तोर्व्युष्टौ परितक्म्यायाम ||
सचस्व नायमवसे अभीक इतो वा तमिन्द्र पाहि रिषः |
अमा चैनमरण्ये पाहि रिषो मदेम शतहिमाः सुवीराः ||

vṛṣā mada indre śloka ukthā sacā someṣu sutapā ṛjīṣī |
arcatryo maghavā nṛbhya ukthairdyukṣo rājā ghirāmakṣitotiḥ ||
taturirvīro naryo vicetāḥ śrotā havaṃ ghṛṇata urvyūtiḥ |
vasuḥ śaṃso narāṃ kārudhāyā vājī stuto vidathe dāti vājam ||
akṣo na cakryoḥ śūra bṛhan pra te mahnā ririce rodasyoḥ |
vṛkṣasya nu te puruhūta vayā vyūtayo ruruhurindra pūrvīḥ ||
śacīvataste puruśāka śākā ghavāmiva srutayaḥ saṃcaraṇīḥ |
vatsānāṃ na tantayasta indra dāmanvanto adāmānaḥ sudāman ||
anyadadya karvaramanyadu śvo.asacca san muhurācakririndraḥ |
mitro no atra varuṇaśca pūṣāryo vaśasya paryetāsti ||
vi tvadāpo na parvatasya pṛṣṭhādukthebhirindrānayanta yajñaiḥ |
taṃ tvābhiḥ suṣṭutibhirvājayanta ājiṃ na jaghmurghirvāho aśvāḥ ||
na yaṃ jaranti śarado na māsā na dyāva indramavakarśayanti |
vṛddhasya cid vardhatāmasya tanū stomebhirukthaiścaśasyamānā ||
na vīḷave namate na sthirāya na śardhate dasyujūtāya stavān |
ajrā indrasya ghirayaścid ṛṣvā ghambhīre cid bhavatighādhamasmai ||
ghambhīreṇa na uruṇāmatrin preṣo yandhi sutapāvan vājān |
sthā ū ṣu ūrdhva ūtī ariṣaṇyannaktorvyuṣṭau paritakmyāyām ||
sacasva nāyamavase abhīka ito vā tamindra pāhi riṣaḥ |
amā cainamaraṇye pāhi riṣo madema śatahimāḥ suvīrāḥ ||


Next: Hymn 25