Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 6 Index  Previous  Next 

Rig Veda Book 6 Hymn 23

सुत इत तवं निमिश्ल इन्द्र सोमे सतोमे बरह्मणि शस्यमानौक्थे |
यद वा युक्ताभ्यां मघवन हरिभ्यां बिभ्रद वज्रम्बाह्वोरिन्द्र यासि ||
यद वा दिवि पार्ये सुष्विमिन्द्र वर्त्रहत्ये.अवसि शूरसातौ |
यद वा दक्षस्य बिभ्युषो अबिभ्यदरन्धयः शर्धत इन्द्र दस्यून ||
पाता सुतमिन्द्रो अस्तु सोमं परणेनीरुग्रो जरितारमूती |
कर्ता वीराय सुष्वय उ लोकं दाता वसु सतुवते कीरये चित ||
गन्तेयान्ति सवना हरिभ्यां बभ्रिर्वज्रं पपिः सोमं ददिर्गाः |
कर्ता वीरं नर्यं सर्ववीरं शरोता हवंग्र्णत सतोमवाहाः ||
अस्मै वयं यद वावान तद विविष्म इन्द्राय यो नः परदिवो अपस कः |
सुते सोमे सतुमसि शंसदुक्थेन्द्राय बरह्म वर्धनं यथासत ||
बरह्माणि हि चक्र्षे वर्धनानि तावत त इन्द्र मतिभिर्विविष्मः |
सुते सोमे सुतपाः शन्तमानि रान्द्र्या करियास्म वक्षणानि यज्ञैः ||
स नो बोधि पुरोळाशं रराणः पिबा तु सोमं गोर्जीकमिन्द्र |
एदं बर्हिर्यजमानस्य सीदोरुं कर्धि तवायत उ लोकम ||
स मन्दस्वा हयनु जोषमुग्र पर तवा यज्ञास इमे अश्नुवन्तु |
परेमे हवासः पुरुहूतमस्मे आ तवेयं धीरवस इन्द्र यम्याः ||
तं वः सखायः सं यथा सुतेषु सोमेभिरीं पर्णता भोजमिन्द्रम |
कुवित तस्मा असति नो भराय न सुष्विमिन्द्रो.अवसे मर्धाति ||
एवेदिन्द्रः सुते अस्तावि सोमे भरद्वाजेषु कषयदिन मघोनः |
असद यथा जरित्र उत सूरिरिन्द्रो रायो विश्ववारस्य दाता ||

suta it tvaṃ nimiśla indra some stome brahmaṇi śasyamānaukthe |
yad vā yuktābhyāṃ maghavan haribhyāṃ bibhrad vajrambāhvorindra yāsi ||
yad vā divi pārye suṣvimindra vṛtrahatye.avasi śūrasātau |
yad vā dakṣasya bibhyuṣo abibhyadarandhayaḥ śardhata indra dasyūn ||
pātā sutamindro astu somaṃ praṇenīrughro jaritāramūtī |
kartā vīrāya suṣvaya u lokaṃ dātā vasu stuvate kīraye cit ||
ghanteyānti savanā haribhyāṃ babhrirvajraṃ papiḥ somaṃ dadirghāḥ |
kartā vīraṃ naryaṃ sarvavīraṃ śrotā havaṃghṛṇata stomavāhāḥ ||
asmai vayaṃ yad vāvāna tad viviṣma indrāya yo naḥ pradivo apas kaḥ |
sute some stumasi śaṃsadukthendrāya brahma vardhanaṃ yathāsat ||
brahmāṇi hi cakṛṣe vardhanāni tāvat ta indra matibhirviviṣmaḥ |
sute some sutapāḥ śantamāni rāndryā kriyāsma vakṣaṇāni yajñaiḥ ||
sa no bodhi puroḷāśaṃ rarāṇaḥ pibā tu somaṃ ghoṛjīkamindra |
edaṃ barhiryajamānasya sīdoruṃ kṛdhi tvāyata u lokam ||
sa mandasvā hyanu joṣamughra pra tvā yajñāsa ime aśnuvantu |
preme havāsaḥ puruhūtamasme ā tveyaṃ dhīravasa indra yamyāḥ ||
taṃ vaḥ sakhāyaḥ saṃ yathā suteṣu somebhirīṃ pṛṇatā bhojamindram |
kuvit tasmā asati no bharāya na suṣvimindro.avase mṛdhāti ||
evedindraḥ sute astāvi some bharadvājeṣu kṣayadin maghonaḥ |
asad yathā jaritra uta sūririndro rāyo viśvavārasya dātā ||


Next: Hymn 24