Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 6 Index  Previous  Next 

Rig Veda Book 6 Hymn 5

हुवे वः सूनुं सहसो युवानमद्रोघवाचं मतिभिर्यविष्ठम |
य इन्वति दरविणानि परचेता विश्ववाराणि पुरुवारोध्रुक ||
तवे वसूनि पुर्वणीक होतर्दोषा वस्तोरेरिरे यज्ञियासः |
कषामेव विश्वा भुवनानि यस्मिन सं सौभगानि दधिरेपावके ||
तवं विक्षु परदिवः सीद आसु करत्वा रथीरभवो वार्याणाम |
अत इनोषि विधते चिकित्वो वयानुषग जातवेदो वसूनि ||
यो नः सनुत्यो अभिदासदग्ने यो अन्तरो मित्रमहो वनुष्यात |
तमजरेभिर्व्र्षभिस्तव सवैस्तपा तपिष्ठ तपसा तपस्वान ||
यस्ते यज्ञेन समिधा य उक्थैरर्केभिः सूनो सहसो ददाशत |
स मर्त्येष्वम्र्त परचेता राया दयुम्नेन शरवसा वि भाति ||
स तत कर्धीषितस्तूयमग्ने सप्र्धो बाधस्व सहसा सहस्वान |
यच्छस्यसे दयुभिरक्तो वचोभिस्तज्जुषस्व जरितुर्घोषि मन्म ||
अश्याम तं काममग्ने तवोती अश्याम रयिं रयिवः सुवीरम |
अश्याम वाजमभि वाजयन्तो.अश्याम दयुम्नमजराजरं ते ||

huve vaḥ sūnuṃ sahaso yuvānamadroghavācaṃ matibhiryaviṣṭham |
ya invati draviṇāni pracetā viśvavārāṇi puruvāroadhruk ||
tve vasūni purvaṇīka hotardoṣā vastorerire yajñiyāsaḥ |
kṣāmeva viśvā bhuvanāni yasmin saṃ saubhaghāni dadhirepāvake ||
tvaṃ vikṣu pradivaḥ sīda āsu kratvā rathīrabhavo vāryāṇām |
ata inoṣi vidhate cikitvo vyānuṣagh jātavedo vasūni ||
yo naḥ sanutyo abhidāsadaghne yo antaro mitramaho vanuṣyāt |
tamajarebhirvṛṣabhistava svaistapā tapiṣṭha tapasā tapasvān ||
yaste yajñena samidhā ya ukthairarkebhiḥ sūno sahaso dadāśat |
sa martyeṣvamṛta pracetā rāyā dyumnena śravasā vi bhāti ||
sa tat kṛdhīṣitastūyamaghne spṛdho bādhasva sahasā sahasvān |
yacchasyase dyubhirakto vacobhistajjuṣasva jariturghoṣi manma ||
aśyāma taṃ kāmamaghne tavotī aśyāma rayiṃ rayivaḥ suvīram |
aśyāma vājamabhi vājayanto.aśyāma dyumnamajarājaraṃ te ||


Next: Hymn 6