Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 6 Index  Previous  Next 

Rig Veda Book 6 Hymn 1

तवं हयग्ने परथमो मनोतास्या धियो अभवो दस्म होता |
तवं सीं वर्षन्नक्र्णोर्दुष्टरीतु सहो विश्वस्मै सहसे सहध्यै ||
अधा होता नयसीदो यजीयानिळस पद इषयन्नीड्यः सन |
तं तवा नरः परथमं देवयन्तो महो राये चितयन्तो अनु गमन ||
वर्तेव यन्तं बहुभिर्वसव्यैस्त्वे रयिं जाग्र्वांसो अनु गमन |
रुशन्तमग्निं दर्शतं बर्हन्तं वपावन्तं विश्वहा दीदिवांसम ||
पदं देवस्य नमसा वयन्तः शरवस्यवः शरव आपन्नम्र्क्तम |
नामानि चिद दधिरे यज्ञियानि भद्रायां ते रणयन्तसन्द्र्ष्टौ ||
तवां वर्धन्ति कषितयः पर्थिव्यां तवां राय उभयासो जनानाम |
तवं तराता तरणे चेत्यो भूः पिता माता सदमिन मानुषाणाम ||
सपर्येण्यः स परियो विक्ष्वग्निर्होता मन्द्रो नि षसादा यजीयान |
तं तवा वयं दम आ दीदिवांसमुप जञुबाधो नमसा सदेम ||
तं तवा वयं सुध्यो नव्यमग्ने-सुम्नायव ईमहे देवयन्तः |
तवं विशो अनयो दीद्यानो दिवो अग्ने बर्हता रोचनेन ||
विशां कविं विश्पतिं शश्वतीनां नितोशनं वर्षभं चर्षणीनाम |
परेतीषणिमिषयन्तं पावकं राजन्तमग्निं यजतं रयीणाम ||
सो अग्न ईजे शशमे च मर्तो यस्त आनट समिधा हव्यदातिम |
य आहुतिं परि वेदा नमोभिर्विश्वेत स वामा दधतेत्वोतः ||
अस्मा उ ते महि महे विधेम नमोभिरग्ने समिधोत हव्यैः |
वेदी सूनो सहसो गीर्भिरुक्थैरा ते भद्रायां सुमतौयतेम ||
आ यस्ततन्थ रोदसी वि भासा शरवोभिश्च शरवस्यस्तरुत्रः |
बर्हद्भिर्वाजै सथविरेभिरस्मे रेवद्भिरग्ने वितरं वि भाहि ||
नर्वद वसो सदमिद धेह्यस्मे भूरि तोकाय तनयाय पश्वः |
पूर्वीरिषो बर्हतीरारेघा अस्मे भद्रा सौश्रवसानि सन्तु ||
पुरूण्यग्ने पुरुधा तवाया वसूनि राजन वसुता ते अश्याम |
पुरूणि हि तवे पुरुवार सन्त्यग्ने वसु विधते राजनि तवे ||

tvaṃ hyaghne prathamo manotāsyā dhiyo abhavo dasma hotā |
tvaṃ sīṃ vṛṣannakṛṇorduṣṭarītu saho viśvasmai sahase sahadhyai ||
adhā hotā nyasīdo yajīyāniḷas pada iṣayannīḍyaḥ san |
taṃ tvā naraḥ prathamaṃ devayanto maho rāye citayanto anu ghman ||
vṛteva yantaṃ bahubhirvasavyaistve rayiṃ jāghṛvāṃso anu ghman |
ruśantamaghniṃ darśataṃ bṛhantaṃ vapāvantaṃ viśvahā dīdivāṃsam ||
padaṃ devasya namasā vyantaḥ śravasyavaḥ śrava āpannamṛktam |
nāmāni cid dadhire yajñiyāni bhadrāyāṃ te raṇayantasandṛṣṭau ||
tvāṃ vardhanti kṣitayaḥ pṛthivyāṃ tvāṃ rāya ubhayāso janānām |
tvaṃ trātā taraṇe cetyo bhūḥ pitā mātā sadamin mānuṣāṇām ||
saparyeṇyaḥ sa priyo vikṣvaghnirhotā mandro ni ṣasādā yajīyān |
taṃ tvā vayaṃ dama ā dīdivāṃsamupa jñubādho namasā sadema ||
taṃ tvā vayaṃ sudhyo navyamaghne-sumnāyava īmahe devayantaḥ |
tvaṃ viśo anayo dīdyāno divo aghne bṛhatā rocanena ||
viśāṃ kaviṃ viśpatiṃ śaśvatīnāṃ nitośanaṃ vṛṣabhaṃ carṣaṇīnām |
pretīṣaṇimiṣayantaṃ pāvakaṃ rājantamaghniṃ yajataṃ rayīṇām ||
so aghna īje śaśame ca marto yasta ānaṭ samidhā havyadātim |
ya āhutiṃ pari vedā namobhirviśvet sa vāmā dadhatetvotaḥ ||
asmā u te mahi mahe vidhema namobhiraghne samidhota havyaiḥ |
vedī sūno sahaso ghīrbhirukthairā te bhadrāyāṃ sumatauyatema ||
ā yastatantha rodasī vi bhāsā śravobhiśca śravasyastarutraḥ |
bṛhadbhirvājai sthavirebhirasme revadbhiraghne vitaraṃ vi bhāhi ||
nṛvad vaso sadamid dhehyasme bhūri tokāya tanayāya paśvaḥ |
pūrvīriṣo bṛhatīrāreaghā asme bhadrā sauśravasāni santu ||
purūṇyaghne purudhā tvāyā vasūni rājan vasutā te aśyām |
purūṇi hi tve puruvāra santyaghne vasu vidhate rājani tve ||


Next: Hymn 2