Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 5 Index  Previous  Next 

Rig Veda Book 5 Hymn 87

पर वो महे मतयो यन्तु विष्णवे मरुत्वते गिरिजा एवयामरुत |
पर शर्धाय परयज्यवे सुखादये तवसे भन्ददिष्टये धुनिव्रताय शवसे ||
पर ये जाता महिना ये च नु सवयम पर विद्मना बरुवत एवयामरुत |
करत्वा तद वो मरुतो नाध्र्षे शवो दाना मह्ना तद एषाम अध्र्ष्टासो नाद्रयः ||
पर ये दिवो बर्हतः शर्ण्विरे गिरा सुशुक्वानः सुभ्व एवयामरुत |
न येषाम इरी सधस्थ ईष्ट आं अग्नयो न सवविद्युतः पर सयन्द्रासो धुनीनाम ||
स चक्रमे महतो निर उरुक्रमः समानस्मात सदस एवयामरुत |
यदायुक्त तमना सवाद अधि षणुभिर विष्पर्धसो विमहसो जिगाति शेव्र्धो नर्भिः ||
सवनो न वो ऽमवान रेजयद वर्षा तवेषो ययिस तविष एवयामरुत |
येना सहन्त रञ्जत सवरोचिष सथारश्मानो हिरण्ययाः सवायुधास इष्मिणः ||
अपारो वो महिमा वर्द्धशवसस तवेषं शवो ऽवत्व एवयामरुत |
सथातारो हि परसितौ संद्र्शि सथन ते न उरुष्यता निदः शुशुक्वांसो नाग्नयः ||
ते रुद्रासः सुमखा अग्नयो यथा तुविद्युम्ना अवन्त्व एवयामरुत |
दीर्घम पर्थु पप्रथे सद्म पार्थिवं येषाम अज्मेष्व आ महः शर्धांस्य अद्भुतैनसाम ||
अद्वेषो नो मरुतो गातुम एतन शरोता हवं जरितुर एवयामरुत |
विष्णोर महः समन्यवो युयोतन समद रथ्यो न दंसनाप दवेषांसि सनुतः ||
गन्ता नो यज्ञं यज्ञियाः सुशमि शरोता हवम अरक्ष एवयामरुत |
जयेष्ठासो न पर्वतासो वयोमनि यूयं तस्य परचेतसः सयात दुर्धर्तवो निदः ||

pra vo mahe matayo yantu viṣṇave marutvate ghirijā evayāmarut |
pra śardhāya prayajyave sukhādaye tavase bhandadiṣṭaye dhunivratāya śavase ||
pra ye jātā mahinā ye ca nu svayam pra vidmanā bruvata evayāmarut |
kratvā tad vo maruto nādhṛṣe śavo dānā mahnā tad eṣām adhṛṣṭāso nādrayaḥ ||
pra ye divo bṛhataḥ śṛṇvire ghirā suśukvānaḥ subhva evayāmarut |
na yeṣām irī sadhastha īṣṭa āṃ aghnayo na svavidyutaḥ pra syandrāso dhunīnām ||
sa cakrame mahato nir urukramaḥ samānasmāt sadasa evayāmarut |
yadāyukta tmanā svād adhi ṣṇubhir viṣpardhaso vimahaso jighāti śevṛdho nṛbhiḥ ||
svano na vo 'mavān rejayad vṛṣā tveṣo yayis taviṣa evayāmarut |
yenā sahanta ṛñjata svarociṣa sthāraśmāno hiraṇyayāḥ svāyudhāsa iṣmiṇaḥ ||
apāro vo mahimā vṛddhaśavasas tveṣaṃ śavo 'vatv evayāmarut |
sthātāro hi prasitau saṃdṛśi sthana te na uruṣyatā nidaḥ śuśukvāṃso nāghnayaḥ ||
te rudrāsaḥ sumakhā aghnayo yathā tuvidyumnā avantv evayāmarut |
dīrgham pṛthu paprathe sadma pārthivaṃ yeṣām ajmeṣv ā mahaḥ śardhāṃsy adbhutainasām ||
adveṣo no maruto ghātum etana śrotā havaṃ jaritur evayāmarut |
viṣṇor mahaḥ samanyavo yuyotana smad rathyo na daṃsanāpa dveṣāṃsi sanutaḥ ||
ghantā no yajñaṃ yajñiyāḥ suśami śrotā havam arakṣa evayāmarut |
jyeṣṭhāso na parvatāso vyomani yūyaṃ tasya pracetasaḥ syāta durdhartavo nidaḥ ||


Next: Hymn 1