Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 5 Index  Previous  Next 

Rig Veda Book 5 Hymn 9

तवाम अग्ने हविष्मन्तो देवम मर्तास ईळते |
मन्ये तवा जातवेदसं स हव्या वक्ष्य आनुषक ||
अग्निर होता दास्वतः कषयस्य वर्क्तबर्हिषः |
सं यज्ञासश चरन्ति यं सं वाजासः शरवस्यवः ||
उत सम यं शिशुं यथा नवं जनिष्टारणी |
धर्तारम मानुषीणां विशाम अग्निं सवध्वरम ||
उत सम दुर्ग्र्भीयसे पुत्रो न हवार्याणाम |
पुरू यो दग्धासि वनाग्ने पशुर न यवसे ||
अध सम यस्यार्चयः सम्यक संयन्ति धूमिनः |
यद ईम अह तरितो दिव्य उप धमातेव धमति शिशीते धमातरी यथा ||
तवाहम अग्न ऊतिभिर मित्रस्य च परशस्तिभिः |
दवेषोयुतो न दुरिता तुर्याम मर्त्यानाम ||
तं नो अग्ने अभी नरो रयिं सहस्व आ भर |
स कषेपयत स पोषयद भुवद वाजस्य सातय उतैधि पर्त्सु नो वर्धे ||

tvām aghne haviṣmanto devam martāsa īḷate |
manye tvā jātavedasaṃ sa havyā vakṣy ānuṣak ||
aghnir hotā dāsvataḥ kṣayasya vṛktabarhiṣaḥ |
saṃ yajñāsaś caranti yaṃ saṃ vājāsaḥ śravasyavaḥ ||
uta sma yaṃ śiśuṃ yathā navaṃ janiṣṭāraṇī |
dhartāram mānuṣīṇāṃ viśām aghniṃ svadhvaram ||
uta sma durghṛbhīyase putro na hvāryāṇām |
purū yo daghdhāsi vanāghne paśur na yavase ||
adha sma yasyārcayaḥ samyak saṃyanti dhūminaḥ |
yad īm aha trito divy upa dhmāteva dhamati śiśīte dhmātarī yathā ||
tavāham aghna ūtibhir mitrasya ca praśastibhiḥ |
dveṣoyuto na duritā turyāma martyānām ||
taṃ no aghne abhī naro rayiṃ sahasva ā bhara |
sa kṣepayat sa poṣayad bhuvad vājasya sātaya utaidhi pṛtsu no vṛdhe ||


Next: Hymn 10