Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 5 Index  Previous  Next 

Rig Veda Book 5 Hymn 8

तवाम अग्न रतायवः सम ईधिरे परत्नम परत्नास ऊतये सहस्क्र्त |
पुरुश्चन्द्रं यजतं विश्वधायसं दमूनसं गर्हपतिं वरेण्यम ||
तवाम अग्ने अतिथिम पूर्व्यं विशः शोचिष्केशं गर्हपतिं नि षेदिरे |
बर्हत्केतुम पुरुरूपं धनस्प्र्तं सुशर्माणं सववसं जरद्विषम ||
तवाम अग्ने मानुषीर ईळते विशो होत्राविदं विविचिं रत्नधातमम |
गुहा सन्तं सुभग विश्वदर्शतं तुविष्वणसं सुयजं घर्तश्रियम ||
तवाम अग्ने धर्णसिं विश्वधा वयं गीर्भिर गर्णन्तो नमसोप सेदिम |
स नो जुषस्व समिधानो अङगिरो देवो मर्तस्य यशसा सुदीतिभिः ||
तवम अग्ने पुरुरूपो विशे-विशे वयो दधासि परत्नथा पुरुष्टुत |
पुरूण्य अन्ना सहसा वि राजसि तविषिः सा ते तित्विषाणस्य नाध्र्षे ||
तवाम अग्ने समिधानं यविष्ठ्य देवा दूतं चक्रिरे हव्यवाहनम |
उरुज्रयसं घर्तयोनिम आहुतं तवेषं चक्षुर दधिरे चोदयन्मति ||
तवाम अग्ने परदिव आहुतं घर्तैः सुम्नायवः सुषमिधा सम ईधिरे |
स वाव्र्धान ओषधीभिर उक्षितो ऽभि जरयांसि पार्थिवा वि तिष्ठसे ||

tvām aghna ṛtāyavaḥ sam īdhire pratnam pratnāsa ūtaye sahaskṛta |
puruścandraṃ yajataṃ viśvadhāyasaṃ damūnasaṃ ghṛhapatiṃ vareṇyam ||
tvām aghne atithim pūrvyaṃ viśaḥ śociṣkeśaṃ ghṛhapatiṃ ni ṣedire |
bṛhatketum pururūpaṃ dhanaspṛtaṃ suśarmāṇaṃ svavasaṃ jaradviṣam ||
tvām aghne mānuṣīr īḷate viśo hotrāvidaṃ viviciṃ ratnadhātamam |
ghuhā santaṃ subhagha viśvadarśataṃ tuviṣvaṇasaṃ suyajaṃ ghṛtaśriyam ||
tvām aghne dharṇasiṃ viśvadhā vayaṃ ghīrbhir ghṛṇanto namasopa sedima |
sa no juṣasva samidhāno aṅghiro devo martasya yaśasā sudītibhiḥ ||
tvam aghne pururūpo viśe-viśe vayo dadhāsi pratnathā puruṣṭuta |
purūṇy annā sahasā vi rājasi tviṣiḥ sā te titviṣāṇasya nādhṛṣe ||
tvām aghne samidhānaṃ yaviṣṭhya devā dūtaṃ cakrire havyavāhanam |
urujrayasaṃ ghṛtayonim āhutaṃ tveṣaṃ cakṣur dadhire codayanmati ||
tvām aghne pradiva āhutaṃ ghṛtaiḥ sumnāyavaḥ suṣamidhā sam īdhire |
sa vāvṛdhāna oṣadhībhir ukṣito 'bhi jrayāṃsi pārthivā vi tiṣṭhase ||


Next: Hymn 9