Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 3 Index  Previous  Next 

Rig Veda Book 3 Hymn 60

इहेह वो मनसा बन्धुता नर उशिजो जग्मुरभि तानि वेदसा |
याभिर्मायाभिः परतिजूतिवर्पसः सौधन्वना यज्ञियं भागमानश ||
याभिः शचीभिश्चमसानपिंशत यया धिया गामरिणीत चर्मणः |
येन हरी मनसा निरतक्षत तेन देवत्वं रभवः समानश ||
इन्द्रस्य सख्यं रभवः समानशुर्मनोर्नपातो अपसो दधन्विरे |
सौधन्वनासो अम्र्तत्वमेरिरे विष्ट्वी शमीभिः सुक्र्तः सुक्र्त्यया ||
इन्द्रेण याथ सरथं सुते सचानथो वशानां भवथासह शरिया |
न वः परतिमै सुक्र्तानि वाघतः सौधन्वना रभवो वीर्याणि च ||
इन्द्र रभुभिर्वाजवद्भिः समुक्षितं सुतं सोममा वर्षस्वा गभस्त्योः |
धियेषितो मघवन दाशुषो गर्हे सौधन्वनेभिः सह मत्स्वा नर्भिः ||
इन्द्र रभुमान वाजवान मत्स्वेह नो.अस्मिन सवने शच्या पुरुष्टुत |
इमानि तुभ्यं सवसराणि येमिरे वरता देवानां मनुषश्च धर्मभिः ||
इन्द्र रभुभिर्वाजिभिर्वाजयन्निह सतोमं जरितुरुप याहि यज्ञियम |
शतं केतेभिरिषिरेभिरायवे सहस्रणीथोध्वरस्य होमनि ||

iheha vo manasā bandhutā nara uśijo jaghmurabhi tāni vedasā |
yābhirmāyābhiḥ pratijūtivarpasaḥ saudhanvanā yajñiyaṃ bhāghamānaśa ||
yābhiḥ śacībhiścamasānapiṃśata yayā dhiyā ghāmariṇīta carmaṇaḥ |
yena harī manasā niratakṣata tena devatvaṃ ṛbhavaḥ samānaśa ||
indrasya sakhyaṃ ṛbhavaḥ samānaśurmanornapāto apaso dadhanvire |
saudhanvanāso amṛtatvamerire viṣṭvī śamībhiḥ sukṛtaḥ sukṛtyayā ||
indreṇa yātha sarathaṃ sute sacānatho vaśānāṃ bhavathāsaha śriyā |
na vaḥ pratimai sukṛtāni vāghataḥ saudhanvanā ṛbhavo vīryāṇi ca ||
indra ṛbhubhirvājavadbhiḥ samukṣitaṃ sutaṃ somamā vṛṣasvā ghabhastyoḥ |
dhiyeṣito maghavan dāśuṣo ghṛhe saudhanvanebhiḥ saha matsvā nṛbhiḥ ||
indra ṛbhumān vājavān matsveha no.asmin savane śacyā puruṣṭuta |
imāni tubhyaṃ svasarāṇi yemire vratā devānāṃ manuṣaśca dharmabhiḥ ||
indra ṛbhubhirvājibhirvājayanniha stomaṃ jariturupa yāhi yajñiyam |
śataṃ ketebhiriṣirebhirāyave sahasraṇīthoadhvarasya homani ||


Next: Hymn 61