Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 3 Index  Previous  Next 

Rig Veda Book 3 Hymn 59

मित्रो जनान यातयति बरुवाणो मित्रो दाधार पर्थिवीमुत दयाम |
मित्रः कर्ष्टीरनिमिषाभि चष्टे मित्राय हव्यंघ्र्तवज्जुहोत ||
पर स मित्र मर्तो अस्तु परयस्वान यस्त आदित्य शिक्षति वरतेन |
न हन्यते न जीयते तवोतो नैनमंहो अश्नोत्यन्तितो न दूरात ||
अनमीवास इळया मदन्तो मितज्ञवो वरिमन्ना पर्थिव्याः |
आदित्यस्य वरतमुपक्षियन्तो वयं मित्रस्य सुमतौ सयाम ||
अयं मित्रो नमस्यः सुशेवो राजा सुक्षत्रो अजनिष्ट वेधाः |
तस्य वयं ... ||
महानादित्यो नमसोपसद्यो यातयज्जनो गर्णते सुशेवः |
तस्मा एतत पन्यतमाय जुष्टमग्नौ मित्राय हविरा जुहोत ||
मित्रस्य चर्षणीध्र्तो.अवो देवस्य सानसि |
दयुम्नं चित्रश्रवस्तमम ||
अभि यो महिना दिवं मित्रो बभूव सप्रथाः |
अभि शरवोभिः पर्थिवीम ||
मित्राय पञ्च येमिरे जना अभिष्टिशवसे |
स देवान विश्वान बिभर्ति ||
मित्रो देवेष्वायुषु जनाय वर्क्तबर्हिषे |
इष इष्टव्रताकः ||

mitro janān yātayati bruvāṇo mitro dādhāra pṛthivīmuta dyām |
mitraḥ kṛṣṭīranimiṣābhi caṣṭe mitrāya havyaṃghṛtavajjuhota ||
pra sa mitra marto astu prayasvān yasta āditya śikṣati vratena |
na hanyate na jīyate tvoto nainamaṃho aśnotyantito na dūrāt ||
anamīvāsa iḷayā madanto mitajñavo varimannā pṛthivyāḥ |
ādityasya vratamupakṣiyanto vayaṃ mitrasya sumatau syāma ||
ayaṃ mitro namasyaḥ suśevo rājā sukṣatro ajaniṣṭa vedhāḥ |
tasya vayaṃ ... ||
mahānādityo namasopasadyo yātayajjano ghṛṇate suśevaḥ |
tasmā etat panyatamāya juṣṭamaghnau mitrāya havirā juhota ||
mitrasya carṣaṇīdhṛto.avo devasya sānasi |
dyumnaṃ citraśravastamam ||
abhi yo mahinā divaṃ mitro babhūva saprathāḥ |
abhi śravobhiḥ pṛthivīm ||
mitrāya pañca yemire janā abhiṣṭiśavase |
sa devān viśvān bibharti ||
mitro deveṣvāyuṣu janāya vṛktabarhiṣe |
iṣa iṣṭavratāakaḥ ||


Next: Hymn 60