Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 3 Index  Previous  Next 

Rig Veda Book 3 Hymn 51

चर्षणीध्र्तं मघवानमुक्थ्यमिन्द्रं गिरो बर्हतीरभ्यनूषत |
वाव्र्धानं पुरुहूतं सुव्र्क्तिभिरमर्त्यं जरमाणं दिवे-दिवे ||
शतक्रतुमर्णवं शाकिनं नरं गिरो म इन्द्रमुप यन्ति विश्वतः |
वाजसनिं पूर्भिदं तूर्णिमप्तुरं धामसाचमभिषाचं सवर्विदम ||
आकरे वसोर्जरिता पनस्यते.अनेहस सतुभ इन्द्रो दुवस्यति |
विवस्वतः सदन आ हि पिप्रिये सत्रासाहमभिमातिहनं सतुहि ||
नर्णामु तवा नर्तमं गीर्भिरुक्थैरभि पर वीरमर्चता सबाधः |
सं सहसे पुरुमायो जिहीते नमो अस्य परदिव एक ईशे ||
पूर्वीरस्य निष्षिधो मर्त्येषु पुरू वसूनि पर्थिवी बिभर्ति |
इन्द्राय दयाव ओषधीरुतापो रयिं रक्षन्ति जीरयो वनानि ||
तुभ्यं बरह्माणि गिर इन्द्र तुभ्यं सत्रा दधिरे हरिवो जुषस्व |
बोध्यापिरवसो नूतनस्य सखे वसो जरित्र्भ्यो वयोधाः ||
इन्द्र मरुत्व इह पाहि सोमं यथा शार्याते अपिबः सुतस्य |
तव परणीती तव शूर शर्मन्ना विवासन्ति कवयःसुयज्ञाः ||
स वावशान इह पाहि सोमं मरुद्भिरिन्द्र सखिभिः सुतं नः |
जातं यत तवा परि देवा अभूषन महे भराय पुरुहूत विश्वे ||
अप्तूर्ये मरुत आपिरेषो.अमन्दन्निन्द्रमनु दातिवाराः |
तेभिः साकं पिबतु वर्त्रखादः सुतं सोमं दाशुषः सवे सधस्थे ||
इदं हयन्वोजसा सुतं राधानां पते |
पिबा तवस्य गिर्वणः ||
यस्ते अनु सवधामसत सुते नि यछ तन्वम |
स तवा ममत्तु सोम्यम ||
पर ते अश्नोतु कुक्ष्योः परेन्द्र बरह्मणा शिरः |
पर बाहू शूर राधसे ||

carṣaṇīdhṛtaṃ maghavānamukthyamindraṃ ghiro bṛhatīrabhyanūṣata |
vāvṛdhānaṃ puruhūtaṃ suvṛktibhiramartyaṃ jaramāṇaṃ dive-dive ||
śatakratumarṇavaṃ śākinaṃ naraṃ ghiro ma indramupa yanti viśvataḥ |
vājasaniṃ pūrbhidaṃ tūrṇimapturaṃ dhāmasācamabhiṣācaṃ svarvidam ||
ākare vasorjaritā panasyate.anehasa stubha indro duvasyati |
vivasvataḥ sadana ā hi pipriye satrāsāhamabhimātihanaṃ stuhi ||
nṛṇāmu tvā nṛtamaṃ ghīrbhirukthairabhi pra vīramarcatā sabādhaḥ |
saṃ sahase purumāyo jihīte namo asya pradiva eka īśe ||
pūrvīrasya niṣṣidho martyeṣu purū vasūni pṛthivī bibharti |
indrāya dyāva oṣadhīrutāpo rayiṃ rakṣanti jīrayo vanāni ||
tubhyaṃ brahmāṇi ghira indra tubhyaṃ satrā dadhire harivo juṣasva |
bodhyāpiravaso nūtanasya sakhe vaso jaritṛbhyo vayodhāḥ ||
indra marutva iha pāhi somaṃ yathā śāryāte apibaḥ sutasya |
tava praṇītī tava śūra śarmannā vivāsanti kavayaḥsuyajñāḥ ||
sa vāvaśāna iha pāhi somaṃ marudbhirindra sakhibhiḥ sutaṃ naḥ |
jātaṃ yat tvā pari devā abhūṣan mahe bharāya puruhūta viśve ||
aptūrye maruta āpireṣo.amandannindramanu dātivārāḥ |
tebhiḥ sākaṃ pibatu vṛtrakhādaḥ sutaṃ somaṃ dāśuṣaḥ sve sadhasthe ||
idaṃ hyanvojasā sutaṃ rādhānāṃ pate |
pibā tvasya ghirvaṇaḥ ||
yaste anu svadhāmasat sute ni yacha tanvam |
sa tvā mamattu somyam ||
pra te aśnotu kukṣyoḥ prendra brahmaṇā śiraḥ |
pra bāhū śūra rādhase ||


Next: Hymn 52