Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 3 Index  Previous  Next 

Rig Veda Book 3 Hymn 50

इन्द्रः सवाहा पिबतु यस्य सोम आगत्या तुम्रो वर्षभो मरुत्वान |
ओरुव्यचाः पर्णतामेभिरन्नैरास्य हविस्तन्वःकामं रध्याः ||
आ ते सपर्यू जवसे युनज्मि ययोरनु परदिवः शरुष्टिमावः |
इह तवा धेयुर्हरयः सुशिप्र पिबा तवस्य सुषुतस्य चारोः ||
गोभिर्मिमिक्षुं दधिरे सुपारमिन्द्रं जयैष्ठ्याय धायसे गर्णानाः |
मन्दानः सोमं पपिवान रजीषिन समस्मभ्यं पुरुधा गा इषण्य ||
इमं कामं ... ||
शुनं हुवेम ... ||

indraḥ svāhā pibatu yasya soma āghatyā tumro vṛṣabho marutvān |
oruvyacāḥ pṛṇatāmebhirannairāsya havistanvaḥkāmaṃ ṛdhyāḥ ||
ā te saparyū javase yunajmi yayoranu pradivaḥ śruṣṭimāvaḥ |
iha tvā dheyurharayaḥ suśipra pibā tvasya suṣutasya cāroḥ ||
ghobhirmimikṣuṃ dadhire supāramindraṃ jyaiṣṭhyāya dhāyase ghṛṇānāḥ |
mandānaḥ somaṃ papivān ṛjīṣin samasmabhyaṃ purudhā ghā iṣaṇya ||
imaṃ kāmaṃ ... ||
śunaṃ huvema ... ||


Next: Hymn 51