Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 3 Index  Previous  Next 

Rig Veda Book 3 Hymn 19

अग्निं होतारं पर वर्णे मियेधे गर्त्सं कविं विश्वविदममूरम |
स नो यक्षद देवताता यजीयान राये वाजाय वनतेमघानि ||
पर ते अग्ने हविष्मतीमियर्म्यछा सुद्युम्नां रातिनीं घर्ताचीम |
परदक्षिणिद देवतातिमुराणः सं रातिभिर्वसुभिर्यज्ञमश्रेत ||
स तेजीयसा मनसा तवोत उत शिक्ष सवपत्यस्य शिक्षोः |
अग्ने रायो नर्तमस्य परभूतौ भूयाम ते सुष्टुतयश्च वस्वः ||
भूरीणि हि तवे दधिरे अनीकाग्ने देवस्य यज्यवो जनासः |
स आ वह देवतातिं यविष्ठ शर्धो यदद्य दिव्यंयजासि ||
यत तवा होतारमनजन मियेधे निषादयन्तो यजथाय देवाः |
स तवं नो अग्ने.अवितेह बोध्यधि शरवांसि धेहि नस्तनूषु ||

aghniṃ hotāraṃ pra vṛṇe miyedhe ghṛtsaṃ kaviṃ viśvavidamamūram |
sa no yakṣad devatātā yajīyān rāye vājāya vanatemaghāni ||
pra te aghne haviṣmatīmiyarmyachā sudyumnāṃ rātinīṃ ghṛtācīm |
pradakṣiṇid devatātimurāṇaḥ saṃ rātibhirvasubhiryajñamaśret ||
sa tejīyasā manasā tvota uta śikṣa svapatyasya śikṣoḥ |
aghne rāyo nṛtamasya prabhūtau bhūyāma te suṣṭutayaśca vasvaḥ ||
bhūrīṇi hi tve dadhire anīkāghne devasya yajyavo janāsaḥ |
sa ā vaha devatātiṃ yaviṣṭha śardho yadadya divyaṃyajāsi ||
yat tvā hotāramanajan miyedhe niṣādayanto yajathāya devāḥ |
sa tvaṃ no aghne.aviteha bodhyadhi śravāṃsi dhehi nastanūṣu ||


Next: Hymn 20