Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 3 Index  Previous  Next 

Rig Veda Book 3 Hymn 18

भवा नो अग्ने सुमना उपेतौ सखेव सख्ये पितरेव साधुः |
पुरुद्रुहो हि कषितयो जनानां परति परतीचीर्दहतादरातीः ||
तपो शवग्ने अन्तरानमित्रान तपा शंसमररुषः परस्य |
तपो वसो चिकितानो अचित्तान वि ते तिष्ठन्तामजरा अयासः ||
इध्मेनाग्न इछमानो घर्तेन जुहोमि हव्यं तरसे बलाय |
यावदीशे बरह्मणा वन्दमान इमां धियं शतसेयाय देवीम ||
उच्छोचिषा सहसस पुत्र सतुतो बर्हद वयः शशमानेषु धेहि |
रेवदग्ने विश्वामित्रेषु शं योर्मर्म्र्ज्मा ते तन्वं भूरि कर्त्वः ||
कर्धि रत्नं सुसनितर्धनानां स घेदग्ने भवसि यत समिद्धः |
सतोतुर्दुरोणे सुभगस्य रेवत सर्प्रा करस्ना दधिषे वपूंषि ||

bhavā no aghne sumanā upetau sakheva sakhye pitareva sādhuḥ |
purudruho hi kṣitayo janānāṃ prati pratīcīrdahatādarātīḥ ||
tapo śvaghne antarānamitrān tapā śaṃsamararuṣaḥ parasya |
tapo vaso cikitāno acittān vi te tiṣṭhantāmajarā ayāsaḥ ||
idhmenāghna ichamāno ghṛtena juhomi havyaṃ tarase balāya |
yāvadīśe brahmaṇā vandamāna imāṃ dhiyaṃ śataseyāya devīm ||
ucchociṣā sahasas putra stuto bṛhad vayaḥ śaśamāneṣu dhehi |
revadaghne viśvāmitreṣu śaṃ yormarmṛjmā te tanvaṃ bhūri kṛtvaḥ ||
kṛdhi ratnaṃ susanitardhanānāṃ sa ghedaghne bhavasi yat samiddhaḥ |
stoturduroṇe subhaghasya revat sṛprā karasnā dadhiṣe vapūṃṣi ||


Next: Hymn 19