Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 3 Index  Previous  Next 

Rig Veda Book 3 Hymn 16

अयमग्निः सुवीर्यस्येशे महः सौभगस्य |
राय ईशे सवपत्यस्य गोमत ईशे वर्त्रहथानाम ||
इमं नरो मरुतः सश्चता वर्धं यस्मिन रायः शेव्र्धासः |
अभि ये सन्ति पर्तनासु दूढ्यो विश्वाहा शत्रुमादभुः ||
स तवं नो रायः शिशीहि मीढ्वो अग्ने सुविर्यस्य |
तुविद्युम्न वर्षिष्ठस्य परजावतो.अनमीवस्य शुष्मिणः ||
चक्रिर्यो विश्वा भुवनाभि सासहिश्चक्रिर्देवेष्वा दुवः |
आ देवेषु यतत आ सुवीर्य आ शंस उत नर्णाम ||
मा नो अग्ने.अमतये मावीरतायै रीरधः |
मागोतायै सहसस पुत्र मा निदे.अप दवेषांस्या कर्धि ||
शग्धि वाजस्य सुभग परजावतो.अग्ने बर्हतो अध्वरे |
संराया भूयसा सर्ज मयोभुना तुविद्युम्न यशस्वता ||

ayamaghniḥ suvīryasyeśe mahaḥ saubhaghasya |
rāya īśe svapatyasya ghomata īśe vṛtrahathānām ||
imaṃ naro marutaḥ saścatā vṛdhaṃ yasmin rāyaḥ śevṛdhāsaḥ |
abhi ye santi pṛtanāsu dūḍhyo viśvāhā śatrumādabhuḥ ||
sa tvaṃ no rāyaḥ śiśīhi mīḍhvo aghne suviryasya |
tuvidyumna varṣiṣṭhasya prajāvato.anamīvasya śuṣmiṇaḥ ||
cakriryo viśvā bhuvanābhi sāsahiścakrirdeveṣvā duvaḥ |
ā deveṣu yatata ā suvīrya ā śaṃsa uta nṛṇām ||
mā no aghne.amataye māvīratāyai rīradhaḥ |
māghotāyai sahasas putra mā nide.apa dveṣāṃsyā kṛdhi ||
śaghdhi vājasya subhagha prajāvato.aghne bṛhato adhvare |
saṃrāyā bhūyasā sṛja mayobhunā tuvidyumna yaśasvatā ||


Next: Hymn 17