Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 3 Index  Previous  Next 

Rig Veda Book 3 Hymn 15

वि पाजसा पर्थुना शोशुचानो बाधस्व दविषो रक्षसो अमीवाः |
सुशर्मणो बर्हतः शर्मणि सयामग्नेरहं सुहवस्य परणीतौ ||
तवं नो अस्या उषसो वयुष्टौ तवं सूर उदिते बोधि गोपाः |
जन्मेव नित्यं तनयं जुषस्व सतोमं मे अग्ने तन्वा सुजात ||
तवं नर्चक्षा वर्षभानु पूर्वीः कर्ष्णास्वग्ने अरुषो विभाहि |
वसो नेषि च पर्षि चात्यंहः कर्धी नो राय उशिजो यविष्ठ ||
अषाळ्हो अग्ने वर्षभो दिदीहि पुरो विश्वाः सौभगा संजिगीवान |
यज्ञस्य नेता परथमस्य पायोर्जातवेदो बर्हतः सुप्रणीते ||
अछिद्रा शर्म जरितः पुरूणि देवानछा दीद्यानः सुमेधाः |
रथो न सस्निरभि वक्षि वाजमगने तवं रोदसीनः सुमेके ||
पर पीपय वर्षभ जिन्व वाजानग्ने तवं रोदसी नः सुदोघे |
देवेभिर्देव सुरुचा रुचानो मा नो मर्तस्य दुर्मतिः परि षठात ||
इळामग्ने ... ||

vi pājasā pṛthunā śośucāno bādhasva dviṣo rakṣaso amīvāḥ |
suśarmaṇo bṛhataḥ śarmaṇi syāmaghnerahaṃ suhavasya praṇītau ||
tvaṃ no asyā uṣaso vyuṣṭau tvaṃ sūra udite bodhi ghopāḥ |
janmeva nityaṃ tanayaṃ juṣasva stomaṃ me aghne tanvā sujāta ||
tvaṃ nṛcakṣā vṛṣabhānu pūrvīḥ kṛṣṇāsvaghne aruṣo vibhāhi |
vaso neṣi ca parṣi cātyaṃhaḥ kṛdhī no rāya uśijo yaviṣṭha ||
aṣāḷho aghne vṛṣabho didīhi puro viśvāḥ saubhaghā saṃjighīvān |
yajñasya netā prathamasya pāyorjātavedo bṛhataḥ supraṇīte ||
achidrā śarma jaritaḥ purūṇi devānachā dīdyānaḥ sumedhāḥ |
ratho na sasnirabhi vakṣi vājamaghne tvaṃ rodasīnaḥ sumeke ||
pra pīpaya vṛṣabha jinva vājānaghne tvaṃ rodasī naḥ sudoghe |
devebhirdeva surucā rucāno mā no martasya durmatiḥ pari ṣṭhāt ||
iḷāmaghne ... ||


Next: Hymn 16