Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 2 Index  Previous  Next 

Rig Veda Book 2 Hymn 20

वयं ते वय इन्द्र विद्धि षु णः पर भरामहे वाजयुर्न रथम |
विपन्यवो दीध्यतो मनीषा सुम्नमियक्षन्तस्त्वावतो नॄन ||
तवं न इन्द्र तवाभिरूती तवायतो अभिष्टिपासि जनान |
तवमिनो दाशुषो वरूतेत्थाधीरभि यो नक्षति तवा ||
स नो युवेन्द्रो जोहूत्रः सखा शिवो नरामस्तु पाता |
यः शंसन्तं यः शशमानमूती पचन्तं च सतुवन्तंच परणेषत ||
तमु सतुष इन्द्रं तं गर्णीषे यस्मिन पुरा वाव्र्धुः शाशदुश्च |
स वस्वः कामं पीपरदियानो बरह्मण्यतो नूतनस्यायोः ||
सो अङगिरसामुचथा जुजुष्वान बरह्मा तूतोदिन्द्रो गातुमिष्णन |
मुष्णन्नुषसः सूर्येण सतवानश्नस्य चिच्छिश्नथत पूर्व्याणि ||
स ह शरुत इन्द्रो नाम देव ऊर्ध्वो भुवन मनुषे दस्मतमः |
अव परियमर्शसानस्य साह्वाञ्छिरो भरद दासस्य सवधावान ||
स वर्त्रहेन्द्रः कर्ष्णयोनीः पुरन्दरो दासीरैरयद वि |
अजनयन मनवे कषामपश्च सत्रा शंसं यजमानस्य तूतोत ||
तस्मै तवस्यमनु दायि सत्रेन्द्राय देवेभिरर्णसातौ |
परति यदस्य वज्रं बाह्वोर्धुर्हत्वी दस्यून पुर आयसीर्नि तारीत ||
नूनं सा ... ||

vayaṃ te vaya indra viddhi ṣu ṇaḥ pra bharāmahe vājayurna ratham |
vipanyavo dīdhyato manīṣā sumnamiyakṣantastvāvato nṝn ||
tvaṃ na indra tvābhirūtī tvāyato abhiṣṭipāsi janān |
tvamino dāśuṣo varūtetthādhīrabhi yo nakṣati tvā ||
sa no yuvendro johūtraḥ sakhā śivo narāmastu pātā |
yaḥ śaṃsantaṃ yaḥ śaśamānamūtī pacantaṃ ca stuvantaṃca praṇeṣat ||
tamu stuṣa indraṃ taṃ ghṛṇīṣe yasmin purā vāvṛdhuḥ śāśaduśca |
sa vasvaḥ kāmaṃ pīparadiyāno brahmaṇyato nūtanasyāyoḥ ||
so aṅghirasāmucathā jujuṣvān brahmā tūtodindro ghātumiṣṇan |
muṣṇannuṣasaḥ sūryeṇa stavānaśnasya cicchiśnathat pūrvyāṇi ||
sa ha śruta indro nāma deva ūrdhvo bhuvan manuṣe dasmatamaḥ |
ava priyamarśasānasya sāhvāñchiro bharad dāsasya svadhāvān ||
sa vṛtrahendraḥ kṛṣṇayonīḥ purandaro dāsīrairayad vi |
ajanayan manave kṣāmapaśca satrā śaṃsaṃ yajamānasya tūtot ||
tasmai tavasyamanu dāyi satrendrāya devebhirarṇasātau |
prati yadasya vajraṃ bāhvordhurhatvī dasyūn pura āyasīrni tārīt ||
nūnaṃ sā ... ||


Next: Hymn 21