Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 1 Index  Previous  Next 

Rig Veda Book 1 Hymn 167

सहस्रं त इन्द्रोतयो नः सहस्रमिषो हरिवो गूर्ततमाः |
सहस्रं रायो मादयध्यै सहस्रिण उप नो यन्तु वाजाः ||
आ नो.अवोभिर्मरुतो यान्त्वछा जयेष्ठेभिर्वा बर्हद्दिवैःसुमायाः |
अध यदेषां नियुतः परमाः समुद्रस्य चिद्धनयन्त पारे ||
मिम्यक्ष येषु सुधिता घर्ताची हिरण्यनिर्णिगुपरा न रष्टिः |
गुहा चरन्ती मनुषो न योषा सभावती विदथ्येव सं वाक ||
परा शुभ्रा अयासो यव्या साधारण्येव मरुतो मिमिक्षुः |
न रोदसी अप नुदन्त घोरा जुषन्त वर्धं सख्याय देवाः ||
जोषद यदीमसुर्या सचध्यै विषितस्तुका रोदसी नर्मणाः |
आ सूर्येव विधतो रथं गात तवेषप्रतीका नभसो नेत्या ||
आस्थापयन्त युवतिं युवानः शुभे निमिष्लां विदथेषुपज्राम |
अर्को यद वो मरुतो हविष्मान गायद गाथं सुतसोमो दुवस्यन ||
परतं विवक्मि वक्म्यो य एषां मरुतां महिमा सत्यो अस्ति |
सचा यदीं वर्षमणा अहंयु सथिरा चिज्जनीर्वहते सुभागाः ||
पान्ति मित्रावरुणाववद्याच्चयत ईमर्यमो अप्रशस्तान |
उत चयवन्ते अच्युता धरुवाणि वाव्र्ध ईं मरुतो दातिवारः ||
नही नु वो मरुतो अन्त्यस्मे आरात्ताच्चिच्छवसो अन्तमापुः |
ते धर्ष्णुना शवसा शूशुवांसो.अर्णो न दवेषो धर्षता परि षठुः ||
वयमद्येन्द्रस्य परेष्ठा वयं शवो वोचेमहि समर्ये |
वयं पुरा महि च नो अनु दयून तन न रभुक्षा नरामनु षयात ||
एष व सतोमो ... ||

sahasraṃ ta indrotayo naḥ sahasramiṣo harivo ghūrtatamāḥ |
sahasraṃ rāyo mādayadhyai sahasriṇa upa no yantu vājāḥ ||
ā no.avobhirmaruto yāntvachā jyeṣṭhebhirvā bṛhaddivaiḥsumāyāḥ |
adha yadeṣāṃ niyutaḥ paramāḥ samudrasya ciddhanayanta pāre ||
mimyakṣa yeṣu sudhitā ghṛtācī hiraṇyanirṇighuparā na ṛṣṭiḥ |
ghuhā carantī manuṣo na yoṣā sabhāvatī vidathyeva saṃ vāk ||
parā śubhrā ayāso yavyā sādhāraṇyeva maruto mimikṣuḥ |
na rodasī apa nudanta ghorā juṣanta vṛdhaṃ sakhyāya devāḥ ||
joṣad yadīmasuryā sacadhyai viṣitastukā rodasī nṛmaṇāḥ |
ā sūryeva vidhato rathaṃ ghāt tveṣapratīkā nabhaso netyā ||
āsthāpayanta yuvatiṃ yuvānaḥ śubhe nimiṣlāṃ vidatheṣupajrām |
arko yad vo maruto haviṣmān ghāyad ghāthaṃ sutasomo duvasyan ||
prataṃ vivakmi vakmyo ya eṣāṃ marutāṃ mahimā satyo asti |
sacā yadīṃ vṛṣamaṇā ahaṃyu sthirā cijjanīrvahate subhāghāḥ ||
pānti mitrāvaruṇāvavadyāccayata īmaryamo apraśastān |
uta cyavante acyutā dhruvāṇi vāvṛdha īṃ maruto dātivāraḥ ||
nahī nu vo maruto antyasme ārāttāccicchavaso antamāpuḥ |
te dhṛṣṇunā śavasā śūśuvāṃso.arṇo na dveṣo dhṛṣatā pari ṣṭhuḥ ||
vayamadyendrasya preṣṭhā vayaṃ śvo vocemahi samarye |
vayaṃ purā mahi ca no anu dyūn tan na ṛbhukṣā narāmanu ṣyāt ||
eṣa va stomo ... ||


Next: Hymn 168