Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 1 Index  Previous  Next 

Rig Veda Book 1 Hymn 166

तन नु वोचाम रभसाय जन्मने पूर्वं महित्वं वर्षभस्यकेतवे |
ऐधेव यामन मरुतस्तुविष्वणो युधेव शक्रास्तविषाणि कर्तन ||
नित्यं न सूनुं मधु बिभ्रत उप करीळन्ति करीळा विदथेषु घर्ष्वयः |
नक्षन्ति रुद्रा अवसा नमस्विनं न मर्धन्ति सवतवसो हविष्क्र्तम ||
यस्मा ऊमासो अम्र्ता अरासत रायस पोषं च हविषा ददाशुषे |
उक्षन्त्यस्मै मरुतो हिता इव पुरू रजांसि पयसा मयोभुवः ||
आ ये रजांसि तविषीभिरव्यत पर व एवासः सवयतासोध्रजन |
भयन्ते विश्वा भुवनानि हर्म्या चित्रो वो यामःप्रयतास्व रष्टिषु ||
यत तवेषयामा नदयन्त पर्वतान दिवो वा पर्ष्ठं नर्याचुच्यवुः |
विश्वो वो अज्मन भयते वनस्पती रथीयन्तीवप्र जिहीत ओषधिः ||
यूयं न उग्रा मरुतः सुचेतुनारिष्टग्रामाः सुमतिं पिपर्तन |
यत्रा वो दिद्युद रदति करिविर्दती रिणाति पश्वः सुधितेव बर्हणा ||
पर सकम्भदेष्णा अनवभ्रराधसो.अलात्र्णासो विदथेषु सुष्टुताः |
अर्चन्त्यर्कं मदिरस्य पीतये विदुर्वीरस्य परथमानि पौंस्या ||
शतभुजिभिस्तमभिह्रुतेरघात पूर्भी रक्षता मरुतो यमावत |
जनं यमुग्रास्तवसो विरप्शिनः पाथना शंसात तनयस्य पुष्टिषु ||
विश्वानि भद्रा मरुतो रथेषु वो मिथस्प्र्ध्येव तविषाण्याहिता |
अंसेष्वा वः परपथेषु खादयो.अक्षो वश्चक्रा समया वि वाव्र्ते ||
भूरीणि भद्रा नर्येषु बाहुषु वक्षस्सु रुक्मा रभसासो अञ्जयः |
अंसेष्वेताः पविषु कषुरा अधि वयो न पक्षान वयनु शरियो धिरे ||
महान्तो मह्ना विभ्वो विभूतयो दूरेद्र्शो ये दिव्या इव सत्र्भिः |
मन्द्राः सुजिह्वाः सवरितार आसभिः सम्मिश्ला इन्द्रे मरुतः परिष्टुभः ||
तद वः सुजाता मरुतो महित्वनं दीर्घं वो दात्रमदितेरिव वरतम |
इन्द्रश्चन तयजसा वि हरुणाति तज्जनाय यस्मै सुक्र्ते अराध्वम ||
तद वो जामित्वं मरुतः परे युगे पुरू यच्छंसमम्र्तासावत |
अया धिया मनवे शरुष्टिमाव्या साकं नरो दंसनैरा चिकित्रिरे ||
येन दीर्घं मरुतः शूशवाम युष्माकेन परीणसा तुरासः |
आ यत ततनन वर्जने जनास एभिर्यज्ञेभिस्तदभीष्टिमश्याम ||
एष व सतोमो ... ||

tan nu vocāma rabhasāya janmane pūrvaṃ mahitvaṃ vṛṣabhasyaketave |
aidheva yāman marutastuviṣvaṇo yudheva śakrāstaviṣāṇi kartana ||
nityaṃ na sūnuṃ madhu bibhrata upa krīḷanti krīḷā vidatheṣu ghṛṣvayaḥ |
nakṣanti rudrā avasā namasvinaṃ na mardhanti svatavaso haviṣkṛtam ||
yasmā ūmāso amṛtā arāsata rāyas poṣaṃ ca haviṣā dadāśuṣe |
ukṣantyasmai maruto hitā iva purū rajāṃsi payasā mayobhuvaḥ ||
ā ye rajāṃsi taviṣībhiravyata pra va evāsaḥ svayatāsoadhrajan |
bhayante viśvā bhuvanāni harmyā citro vo yāmaḥprayatāsv ṛṣṭiṣu ||
yat tveṣayāmā nadayanta parvatān divo vā pṛṣṭhaṃ naryāacucyavuḥ |
viśvo vo ajman bhayate vanaspatī rathīyantīvapra jihīta oṣadhiḥ ||
yūyaṃ na ughrā marutaḥ sucetunāriṣṭaghrāmāḥ sumatiṃ pipartana |
yatrā vo didyud radati krivirdatī riṇāti paśvaḥ sudhiteva barhaṇā ||
pra skambhadeṣṇā anavabhrarādhaso.alātṛṇāso vidatheṣu suṣṭutāḥ |
arcantyarkaṃ madirasya pītaye vidurvīrasya prathamāni pauṃsyā ||
śatabhujibhistamabhihruteraghāt pūrbhī rakṣatā maruto yamāvata |
janaṃ yamughrāstavaso virapśinaḥ pāthanā śaṃsāt tanayasya puṣṭiṣu ||
viśvāni bhadrā maruto ratheṣu vo mithaspṛdhyeva taviṣāṇyāhitā |
aṃseṣvā vaḥ prapatheṣu khādayo.akṣo vaścakrā samayā vi vāvṛte ||
bhūrīṇi bhadrā naryeṣu bāhuṣu vakṣassu rukmā rabhasāso añjayaḥ |
aṃseṣvetāḥ paviṣu kṣurā adhi vayo na pakṣān vyanu śriyo dhire ||
mahānto mahnā vibhvo vibhūtayo dūredṛśo ye divyā iva stṛbhiḥ |
mandrāḥ sujihvāḥ svaritāra āsabhiḥ sammiślā indre marutaḥ pariṣṭubhaḥ ||
tad vaḥ sujātā maruto mahitvanaṃ dīrghaṃ vo dātramaditeriva vratam |
indraścana tyajasā vi hruṇāti tajjanāya yasmai sukṛte arādhvam ||
tad vo jāmitvaṃ marutaḥ pare yughe purū yacchaṃsamamṛtāsaāvata |
ayā dhiyā manave śruṣṭimāvyā sākaṃ naro daṃsanairā cikitrire ||
yena dīrghaṃ marutaḥ śūśavāma yuṣmākena parīṇasā turāsaḥ |
ā yat tatanan vṛjane janāsa ebhiryajñebhistadabhīṣṭimaśyām ||
eṣa va stomo ... ||


Next: Hymn 167