Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 1 Index  Previous  Next 

Rig Veda Book 1 Hymn 140

वेदिषदे परियधामाय सुद्युते धासिम इव पर भरा योनिम अग्नये |
वस्त्रेणेव वासया मन्मना शुचिं जयोतीरथं शुक्रवर्णं तमोहनम ||
अभि दविजन्मा तरिव्र्दन्नं रज्यते संवत्सरे वाव्र्धे जग्धमी पुनः |
अन्यस्यासा जिह्वय जेन्यो वर्षा नयन्येन वनिनोम्र्ष्ट वरणः ||
कर्ष्णप्रुतौ वेविजे अस्य सक्षिता उभा तरेते अभि मतरा शिशुम |
पराचजिह्वं धवसयन्तं तर्षुच्युतमा साच्यं कुपयं वर्धनं पितुः ||
मुमुक्ष्वो मनवे मनवस्यते रघुद्रुवः कर्ष्णसीतास ऊ जुवः |
असमना अजिरासो रघुष्यदो वातजूता उप युज्यन्त आशवः ||
आदस्य ते धवसयन्तो वर्थेरते कर्ष्णमभ्वं महि वर्पःकरिक्रतः |
यत सीं महीमवनिं पराभि मर्म्र्शदभिश्वसन सतनयन्नेति नानदत ||
भूषन न यो.अधि बभ्रूषु नम्नते वर्षेव पत्नीरभ्येति रोरुवत |
ओजायमानस्तन्वश्च शुम्भते भीमो न शर्न्गादविधव दुर्ग्र्भिः ||
स संस्तिरो विष्टिरः सं गर्भयति जनन्नेव जानतीर्नित्य आ शये |
पुनर्वर्धन्ते अपि यन्ति देव्यमन्यद वर्पः पित्रोः कर्ण्वते सचा ||
तमग्रुवः केशिनीः सं हि रेभिर ऊर्ध्वास्तस्थुर्मम्रुषीः परायवे पुनः |
तासां जरां परमुञ्चन्नेति नानददसुं परं जनयञ जीवमस्त्र्तम ||
अधीवसं परि मतु रिहन्नह तुविग्रेभिः सत्वभिर्याति वि जरयः |
वयो दधत पद्वते रेरिहत सदानु शयेनी सचतेवर्तनीरह ||
अस्माकमग्ने मघवत्सु दीदिह्यध शवसीवान वर्षभो दमूनाः |
अवास्या शिशुमतीरदीदेर्वर्मेव युत्सु परिजर्भुराणः ||
इदमग्ने सुधितं दुर्धितादधि परियादु चिन मन्मनः परेयो अस्तु ते |
यत ते शुक्रं तन्वो रोचते शुचि तेनास्मभ्यंवनसे रत्नमा तवम ||
रथाय नावमुत नो गर्हाय नित्यारित्रां पद्वतीं रास्यग्ने |
अस्माकं वीरानुत नो मघोनो जनांश्च या] पारयाच्छर्म या च ||
अभी नो अग्न उक्थमिज्जुगुर्या दयावाक्षामा सिन्धवश्च सवगूर्ताः |
गव्यं यव्यं यन्तो दीर्घाहेषं वरमरुण्यो वरन्त ||

vediṣade priyadhāmāya sudyute dhāsim iva pra bharā yonim aghnaye |
vastreṇeva vāsayā manmanā śuciṃ jyotīrathaṃ śukravarṇaṃ tamohanam ||
abhi dvijanmā trivṛdannaṃ ṛjyate saṃvatsare vāvṛdhe jaghdhamī punaḥ |
anyasyāsā jihvaya jenyo vṛṣā nyanyena vaninomṛṣṭa varaṇaḥ ||
kṛṣṇaprutau vevije asya sakṣitā ubhā tarete abhi matarā śiśum |
prācajihvaṃ dhvasayantaṃ tṛṣucyutamā sācyaṃ kupayaṃ vardhanaṃ pituḥ ||
mumukṣvo manave manavasyate raghudruvaḥ kṛṣṇasītāsa ū juvaḥ |
asamanā ajirāso raghuṣyado vātajūtā upa yujyanta āśavaḥ ||
ādasya te dhvasayanto vṛtherate kṛṣṇamabhvaṃ mahi varpaḥkarikrataḥ |
yat sīṃ mahīmavaniṃ prābhi marmṛśadabhiśvasan stanayanneti nānadat ||
bhūṣan na yo.adhi babhrūṣu namnate vṛṣeva patnīrabhyeti roruvat |
ojāyamānastanvaśca śumbhate bhīmo na śṛnghādavidhava durghṛbhiḥ ||
sa saṃstiro viṣṭiraḥ saṃ ghṛbhayati jananneva jānatīrnitya ā śaye |
punarvardhante api yanti devyamanyad varpaḥ pitroḥ kṛṇvate sacā ||
tamaghruvaḥ keśinīḥ saṃ hi rebhira ūrdhvāstasthurmamruṣīḥ prāyave punaḥ |
tāsāṃ jarāṃ pramuñcanneti nānadadasuṃ paraṃ janayañ jīvamastṛtam ||
adhīvasaṃ pari matu rihannaha tuvighrebhiḥ satvabhiryāti vi jrayaḥ |
vayo dadhat padvate rerihat sadānu śyenī sacatevartanīraha ||
asmākamaghne maghavatsu dīdihyadha śvasīvān vṛṣabho damūnāḥ |
avāsyā śiśumatīradīdervarmeva yutsu parijarbhurāṇaḥ ||
idamaghne sudhitaṃ durdhitādadhi priyādu cin manmanaḥ preyo astu te |
yat te śukraṃ tanvo rocate śuci tenāsmabhyaṃvanase ratnamā tvam ||
rathāya nāvamuta no ghṛhāya nityāritrāṃ padvatīṃ rāsyaghne |
asmākaṃ vīrānuta no maghono janāṃśca yā] pārayāccharma yā ca ||
abhī no aghna ukthamijjughuryā dyāvākṣāmā sindhavaśca svaghūrtāḥ |
ghavyaṃ yavyaṃ yanto dīrghāheṣaṃ varamaruṇyo varanta ||


Next: Hymn 141