Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 1 Index  Previous  Next 

Rig Veda Book 1 Hymn 139

अस्तु शरौषट पुरो अग्नीं धिया दध आ नु तच छर्धो दिव्यं वर्णीमह इन्द्रवायू वर्णीमहे |
यद ध कराणा विवस्वति नाभा संदायि नव्यसी |
अध पर सू न उप यन्तु धीतयो देवां अछा न धीतयः ||
यद ध तयन मित्रावरुणाव रताद अध्य आददाथे अन्र्तं सवेन मन्युना दक्षस्य सवेन मन्युना |
युवोर इत्थाधि सद्मस्व अपश्याम हिरण्ययम ||
धीभिश चन मनसा सवेभिर अक्षभिः सोमस्य सवेभिर अक्षभिः ||
युवां सतोमेभिर देवयन्तो अश्विनाश्रावयन्त इव शलोकम आयवो युवां हव्याभ्य आयवः |
युवोर विश्वा अधि शरियः पर्क्षश च विश्ववेदसा |
परुषायन्ते वाम पवयो हिरण्यये रथे दस्रा हिरण्यये ||
अचेति दस्रा वय नाकम रण्वथो युञ्जते वां रथयुजो दिविष्टिष्व अध्वस्मानो दिविष्टिषु |
अधि वां सथाम वन्धुरे रथे दस्रा हिरण्यये |
पथेव यन्ताव अनुशासता रजो ऽञजसा शासता रजः ||
शचीभिर नः शचीवसू दिवा नक्तं दशस्यतम |
मा वां रातिर उप दसत कदा चनास्मद रातिः कदा चन ||
वर्षन्न इन्द्र वर्षपाणास इन्दव इमे सुता अद्रिषुतास उद्भिदस तुभ्यं सुतास उद्भिदः |
ते तवा मन्दन्तु दावने महे चित्राय राधसे |
गीर्भिर गिर्वाह सतवमान आ गहि सुम्र्ळीको न आ गहि ||
ओ षू णो अग्ने शर्णुहि तवम ईळितो देवेभ्यो बरवसि यज्ञियेभ्यो राजभ्यो यज्ञियेभ्यः |
यद ध तयाम अङगिरोभ्यो धेनुं देवा अदत्तन |
वि तां दुह्रे अर्यमा कर्तरी सचां एष तां वेद मे सचा ||
मो षु वो अस्मद अभि तानि पौंस्या सना भूवन दयुम्नानि मोत जारिषुर अस्मत पुरोत जारिषुः |
यद वश चित्रं युगे-युगे नव्यं घोषाद अमर्त्यम |
अस्मासु तन मरुतो यच च दुष्टरं दिध्र्ता यच च दुष्टरम ||
दध्यङ ह मे जनुषम पूर्वो अङगिराः परियमेधः कण्वो अत्रिर मनुर विदुस ते मे पूर्वे मनुर विदुः |
तेषां देवेष्व आयतिर अस्माकं तेषु नाभयः |
तेषाम पदेन मह्य आ नमे गिरेन्द्राग्नी आ नमे गिरा ||
होता यक्षद वनिनो वन्त वार्यम बर्हस्पतिर यजति वेन उक्षभिः पुरुवारेभिर उक्षभिः |
जग्र्भ्मा दूरादिशं शलोकम अद्रेर अध तमना |
अधारयद अररिन्दानि सुक्रतुः पुरू सद्मानि सुक्रतुः ||
ये देवासो दिव्य एकादश सथ पर्थिव्याम अध्य एकादश सथ |
अप्सुक्षितो महिनैकादश सथ ते देवासो यज्ञम इमं जुषध्वम ||

astu śrauṣaṭ puro aghnīṃ dhiyā dadha ā nu tac chardho divyaṃ vṛṇīmaha indravāyū vṛṇīmahe |
yad dha krāṇā vivasvati nābhā saṃdāyi navyasī |
adha pra sū na upa yantu dhītayo devāṃ achā na dhītayaḥ ||
yad dha tyan mitrāvaruṇāv ṛtād adhy ādadāthe anṛtaṃ svena manyunā dakṣasya svena manyunā |
yuvor itthādhi sadmasv apaśyāma hiraṇyayam ||
dhībhiś cana manasā svebhir akṣabhiḥ somasya svebhir akṣabhiḥ ||
yuvāṃ stomebhir devayanto aśvināśrāvayanta iva ślokam āyavo yuvāṃ havyābhy āyavaḥ |
yuvor viśvā adhi śriyaḥ pṛkṣaś ca viśvavedasā |
pruṣāyante vām pavayo hiraṇyaye rathe dasrā hiraṇyaye ||
aceti dasrā vy nākam ṛṇvatho yuñjate vāṃ rathayujo diviṣṭiṣv adhvasmāno diviṣṭiṣu |
adhi vāṃ sthāma vandhure rathe dasrā hiraṇyaye |
patheva yantāv anuśāsatā rajo 'ñjasā śāsatā rajaḥ ||
śacībhir naḥ śacīvasū divā naktaṃ daśasyatam |
mā vāṃ rātir upa dasat kadā canāsmad rātiḥ kadā cana ||
vṛṣann indra vṛṣapāṇāsa indava ime sutā adriṣutāsa udbhidas tubhyaṃ sutāsa udbhidaḥ |
te tvā mandantu dāvane mahe citrāya rādhase |
ghīrbhir ghirvāha stavamāna ā ghahi sumṛḷīko na ā ghahi ||
o ṣū ṇo aghne śṛṇuhi tvam īḷito devebhyo bravasi yajñiyebhyo rājabhyo yajñiyebhyaḥ |
yad dha tyām aṅghirobhyo dhenuṃ devā adattana |
vi tāṃ duhre aryamā kartarī sacāṃ eṣa tāṃ veda me sacā ||
mo ṣu vo asmad abhi tāni pauṃsyā sanā bhūvan dyumnāni mota jāriṣur asmat purota jāriṣuḥ |
yad vaś citraṃ yughe-yughe navyaṃ ghoṣād amartyam |
asmāsu tan maruto yac ca duṣṭaraṃ didhṛtā yac ca duṣṭaram ||
dadhyaṅ ha me januṣam pūrvo aṅghirāḥ priyamedhaḥ kaṇvo atrir manur vidus te me pūrve manur viduḥ |
teṣāṃ deveṣv āyatir asmākaṃ teṣu nābhayaḥ |
teṣām padena mahy ā name ghirendrāghnī ā name ghirā ||
hotā yakṣad vanino vanta vāryam bṛhaspatir yajati vena ukṣabhiḥ puruvārebhir ukṣabhiḥ |
jaghṛbhmā dūraādiśaṃ ślokam adrer adha tmanā |
adhārayad ararindāni sukratuḥ purū sadmāni sukratuḥ ||
ye devāso divy ekādaśa stha pṛthivyām adhy ekādaśa stha |
apsukṣito mahinaikādaśa stha te devāso yajñam imaṃ juṣadhvam ||


Next: Hymn 140