Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 1 Index  Previous  Next 

Rig Veda Book 1 Hymn 86

मरुतो यस्य हि कषये पाथा दिवो विमहसः |
स सुगोपातमो जनः ||
यज्ञैर्वा यज्ञवाहसो विप्रस्य वा मतीनाम |
मरुतः शर्णुता हवम ||
उत वा यस्य वाजिनो.अनु विप्रमतक्षत |
स गन्ता गोमतिव्रजे ||
अस्य वीरस्य बर्हिषि सुतः सोमो दिविष्टिषु |
उक्थं मदश्च शस्यते ||
अस्य शरोषन्त्वा भुवो विश्वा यश्चर्षणीरभि |
सूरं चित सस्रुषीरिषः ||
पूर्वीभिर्हि ददाशिम शरद्भिर्मरुतो वयम |
अवोभिश्चर्षणीनाम ||
सुभगः स परयज्यवो मरुतो अस्तु मर्त्यः |
यस्य परयांसिपर्षथ ||
शशमानस्य वा नरः सवेदस्य सत्यशवसः |
विदा कामस्यवेनतः ||
यूयं तत सत्यशवस आविष कर्त महित्वना |
विध्यता विद्युता रक्षः ||
गूहता गुह्यं तमो वि यात विश्वमत्रिणम |
जयोतिष कर्ता यदुश्मसि ||

maruto yasya hi kṣaye pāthā divo vimahasaḥ |
sa sughopātamo janaḥ ||
yajñairvā yajñavāhaso viprasya vā matīnām |
marutaḥ śṛṇutā havam ||
uta vā yasya vājino.anu vipramatakṣata |
sa ghantā ghomativraje ||
asya vīrasya barhiṣi sutaḥ somo diviṣṭiṣu |
ukthaṃ madaśca śasyate ||
asya śroṣantvā bhuvo viśvā yaścarṣaṇīrabhi |
sūraṃ cit sasruṣīriṣaḥ ||
pūrvībhirhi dadāśima śaradbhirmaruto vayam |
avobhiścarṣaṇīnām ||
subhaghaḥ sa prayajyavo maruto astu martyaḥ |
yasya prayāṃsiparṣatha ||
śaśamānasya vā naraḥ svedasya satyaśavasaḥ |
vidā kāmasyavenataḥ ||
yūyaṃ tat satyaśavasa āviṣ karta mahitvanā |
vidhyatā vidyutā rakṣaḥ ||
ghūhatā ghuhyaṃ tamo vi yāta viśvamatriṇam |
jyotiṣ kartā yaduśmasi ||


Next: Hymn 87