Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 1 Index  Previous  Next 

Rig Veda Book 1 Hymn 85

पर ये शुम्भन्ते जनयो न सप्तयो यामन रुद्रस्य सूनवःसुदंससः |
रोदसी हि मरुतश्चक्रिरे वर्धे मदन्ति वीरा विदथेषु घर्ष्वयः ||
त उक्षितासो महिमानमाशत दिवि रुद्रासो अधि चक्रिरे सदः |
अर्चन्तो अर्कं जनयन्त इन्द्रियमधि शरियो दधिरे पर्श्निमातरः ||
गोमातरो यच्छुभयन्ते अञ्जिभिस्तनूषु शुभ्रा दधिरे विरुक्मतः |
बाधन्ते विश्वमभिमातिनमप वर्त्मान्येषामनु रीयते घर्तम ||
वि ये भराजन्ते सुमखास रष्टिभिः परच्यावयन्तो अच्युताचिदोजसा |
मनोजुवो यन मरुतो रथेष्वा वर्षव्रातासः पर्षतीरयुग्ध्वम ||
पर यद रथेषु पर्षतीरयुग्ध्वं वाजे अद्रिं मरुतो रंहयन्तः |
उतारुषस्य वि षयन्ति धाराश्चर्मेवोदभिर्व्युन्दन्ति भूम ||
आ वो वहन्तु सप्तयो रघुष्यदो रघुपत्वानः पर जिगात बाहुभिः |
सीदता बर्हिरुरु वः सदस कर्तं मादयध्वं मरुतो मध्वो अन्धसः ||
ते.अवर्धन्त सवतवसो महित्वना नाकं तस्थुरुरु चक्रिरे सदः |
विष्णुर्यद धावद वर्षणं मदच्युतं वयो न सीदन्नधि बर्हिषि परिये ||
शूरा इवेद युयुधयो न जग्मयः शरवस्यवो न पर्तनासु येतिरे |
भयन्ते विश्वा भुवना मरुद्भ्यो राजान इव तवेषसन्द्र्शो नरः ||
तवष्टा यद वज्रं सुक्र्तं हिरण्ययं सहस्रभ्र्ष्टिं सवपा अवर्तयत |
धत्त इन्द्रो नर्यपांसि कर्तवे.अहन वर्त्रं निरपामौब्जदर्णवम ||
ऊर्ध्वं नुनुद्रे.अवतं त ओजसा दद्र्हाणं चिद बिभिदुर्विपर्वतम |
धमन्तो वाणं मरुतः सुदानवो मदे सोमस्य रण्यानि चक्रिरे ||
जिह्मं नुनुद्रे.अवतं तया दिशासिञ्चन्नुत्सं गोतमाय तर्ष्णजे |
आ गछन्तीमवसा चित्रभानवः कामं विप्रस्यतर्पयन्त धामभिः ||
या वः शर्म शशमानाय सन्ति तरिधातूनि दाशुषे यछताधि |
अस्मभ्यं तानि मरुतो वि यन्त रयिं नो धत्त वर्षणः सुवीरम ||

pra ye śumbhante janayo na saptayo yāman rudrasya sūnavaḥsudaṃsasaḥ |
rodasī hi marutaścakrire vṛdhe madanti vīrā vidatheṣu ghṛṣvayaḥ ||
ta ukṣitāso mahimānamāśata divi rudrāso adhi cakrire sadaḥ |
arcanto arkaṃ janayanta indriyamadhi śriyo dadhire pṛśnimātaraḥ ||
ghomātaro yacchubhayante añjibhistanūṣu śubhrā dadhire virukmataḥ |
bādhante viśvamabhimātinamapa vartmānyeṣāmanu rīyate ghṛtam ||
vi ye bhrājante sumakhāsa ṛṣṭibhiḥ pracyāvayanto acyutācidojasā |
manojuvo yan maruto ratheṣvā vṛṣavrātāsaḥ pṛṣatīrayughdhvam ||
pra yad ratheṣu pṛṣatīrayughdhvaṃ vāje adriṃ maruto raṃhayantaḥ |
utāruṣasya vi ṣyanti dhārāścarmevodabhirvyundanti bhūma ||
ā vo vahantu saptayo raghuṣyado raghupatvānaḥ pra jighāta bāhubhiḥ |
sīdatā barhiruru vaḥ sadas kṛtaṃ mādayadhvaṃ maruto madhvo andhasaḥ ||
te.avardhanta svatavaso mahitvanā nākaṃ tasthururu cakrire sadaḥ |
viṣṇuryad dhāvad vṛṣaṇaṃ madacyutaṃ vayo na sīdannadhi barhiṣi priye ||
śūrā ived yuyudhayo na jaghmayaḥ śravasyavo na pṛtanāsu yetire |
bhayante viśvā bhuvanā marudbhyo rājāna iva tveṣasandṛśo naraḥ ||
tvaṣṭā yad vajraṃ sukṛtaṃ hiraṇyayaṃ sahasrabhṛṣṭiṃ svapā avartayat |
dhatta indro naryapāṃsi kartave.ahan vṛtraṃ nirapāmaubjadarṇavam ||
ūrdhvaṃ nunudre.avataṃ ta ojasā dadṛhāṇaṃ cid bibhidurviparvatam |
dhamanto vāṇaṃ marutaḥ sudānavo made somasya raṇyāni cakrire ||
jihmaṃ nunudre.avataṃ tayā diśāsiñcannutsaṃ ghotamāya tṛṣṇaje |
ā ghachantīmavasā citrabhānavaḥ kāmaṃ viprasyatarpayanta dhāmabhiḥ ||
yā vaḥ śarma śaśamānāya santi tridhātūni dāśuṣe yachatādhi |
asmabhyaṃ tāni maruto vi yanta rayiṃ no dhatta vṛṣaṇaḥ suvīram ||


Next: Hymn 86