Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 1 Index  Previous  Next 

Rig Veda Book 1 Hymn 53

नयू षु वाचं पर महे भरामहे गिर इन्द्राय सदने विवस्वतः |
नू चिद धि रत्नं ससतामिवाविदन न दुष्टुतिर्द्रविणोदेषु शस्यते ||
दुरो अश्वस्य दुर इन्द्र गोरसि दुरो यवस्य वसुन इनस पतिः |
शिक्षानरः परदिवो अकामकर्शनः सखा सखिभ्यस्तमिदं गर्णीमसि ||
शचीव इन्द्र पुरुक्र्द दयुमत्तम तवेदिदमभितश्चेकिते वसु |
अतः संग्र्भ्याभिभूत आ भर मा तवायतो जरितुः काममूनयीः ||
एभिर्द्युभिः सुमना एभिरिन्दुभिर्निरुन्धानो अमतिं गोभिरश्विना |
इन्द्रेण दस्युं दरयन्त इन्दुभिर्युतद्वेषसःसमिषा रभेमहि ||
समिन्द्र राया समिषा रभेमहि सं वाजेभिः पुरुश्चन्द्रैरभिद्युभिः |
सं देव्या परमत्या वीरशुष्मया गोग्रयाश्वावत्या रभेमहि ||
ते तवा मदा अमदन तानि वर्ष्ण्या ते सोमासो वर्त्रहत्येषु सत्पते |
यत कारवे दश वर्त्राण्यप्रति बर्हिष्मते नि सहस्राणि बर्हयः ||
युधा युधमुप घेदेषि धर्ष्णुया पुरा पुरं समिदं हंस्योजसा |
नम्या यदिन्द्र सख्या परावति निबर्हयो नमुचिं नाम मायिनम ||
तवं करञ्जमुत पर्णयं वधीस्तेजिष्ठयातिथिग्वस्यवर्तनी |
तवं शता वङगर्दस्याभिनत पुरो.अनानुदः परिषूता रजिश्वना ||
तवमेताञ जनराज्ञो दविर्दशाबन्धुना सुश्रवसोपजग्मुषः |
षष्टिं सहस्रा नवतिं नव शरुतो नि चक्रेण रथ्या दुष्पदाव्र्णक ||
तवमाविथ सुश्रवसं तवोतिभिस्तव तरामभिरिन्द्र तूर्वयाणम |
तवमस्मै कुत्समतिथिग्वमायुं महे राज्ञे यूने अरन्धनायः ||
य उद्र्चीन्द्र देवगोपाः सखायस्ते शिवतमा असाम |
तवां सतोषाम तवया सुवीरा दराघीय आयुः परतरं दधानाः ||

nyū ṣu vācaṃ pra mahe bharāmahe ghira indrāya sadane vivasvataḥ |
nū cid dhi ratnaṃ sasatāmivāvidan na duṣṭutirdraviṇodeṣu śasyate ||
duro aśvasya dura indra ghorasi duro yavasya vasuna inas patiḥ |
śikṣānaraḥ pradivo akāmakarśanaḥ sakhā sakhibhyastamidaṃ ghṛṇīmasi ||
śacīva indra purukṛd dyumattama tavedidamabhitaścekite vasu |
ataḥ saṃghṛbhyābhibhūta ā bhara mā tvāyato jarituḥ kāmamūnayīḥ ||
ebhirdyubhiḥ sumanā ebhirindubhirnirundhāno amatiṃ ghobhiraśvinā |
indreṇa dasyuṃ darayanta indubhiryutadveṣasaḥsamiṣā rabhemahi ||
samindra rāyā samiṣā rabhemahi saṃ vājebhiḥ puruścandrairabhidyubhiḥ |
saṃ devyā pramatyā vīraśuṣmayā ghoaghrayāśvāvatyā rabhemahi ||
te tvā madā amadan tāni vṛṣṇyā te somāso vṛtrahatyeṣu satpate |
yat kārave daśa vṛtrāṇyaprati barhiṣmate ni sahasrāṇi barhayaḥ ||
yudhā yudhamupa ghedeṣi dhṛṣṇuyā purā puraṃ samidaṃ haṃsyojasā |
namyā yadindra sakhyā parāvati nibarhayo namuciṃ nāma māyinam ||
tvaṃ karañjamuta parṇayaṃ vadhīstejiṣṭhayātithighvasyavartanī |
tvaṃ śatā vaṅghṛdasyābhinat puro.anānudaḥ pariṣūtā ṛjiśvanā ||
tvametāñ janarājño dvirdaśābandhunā suśravasopajaghmuṣaḥ |
ṣaṣṭiṃ sahasrā navatiṃ nava śruto ni cakreṇa rathyā duṣpadāvṛṇak ||
tvamāvitha suśravasaṃ tavotibhistava trāmabhirindra tūrvayāṇam |
tvamasmai kutsamatithighvamāyuṃ mahe rājñe yūne arandhanāyaḥ ||
ya udṛcīndra devaghopāḥ sakhāyaste śivatamā asāma |
tvāṃ stoṣāma tvayā suvīrā drāghīya āyuḥ prataraṃ dadhānāḥ ||


Next: Hymn 54