Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 1 Index  Previous  Next 

Rig Veda Book 1 Hymn 52

तयं सु मेषं महया सवर्विदं शतं यस्य सुभ्वः साकमीरते |
अत्यं न वाजं हवनस्यदं रथमेन्द्रं वव्र्त्यामवसे सुव्र्क्तिभिः ||
स पर्वतो न धरुणेष्वच्युतः सहस्रमूतिस्तविषीषु वाव्र्धे |
इन्द्रो यद वर्त्रमवधीन नदीव्र्तमुब्जन्नर्णांसिजर्ह्र्षाणो अन्धसा ||
स हि दवरो दवरिषु वव्र ऊधनि चन्द्रबुध्नो मदव्र्द्धो मनीषिभिः |
इन्द्रं तमह्वे सवपस्यया धिया मंहिष्ठरातिं स हि पप्रिरन्धसः ||
आ यं पर्णन्ति दिवि सद्मबर्हिषः समुद्रं न सुभ्वः सवा अभिष्टयः |
तं वर्त्रहत्ये अनु तस्थुरूतयः शुष्मािन्द्रमवाता अह्रुतप्सवः ||
अभि सवव्र्ष्टिं मदे अस्य युध्यतो रघ्वीरिव परवणे सस्रुरूतयः |
इन्द्रो यद वज्री धर्षमाणो अन्धसा भिनद वलस्य परिधीन्रिव तरितः ||
परीं घर्णा चरति तित्विषे शवो.अपो वर्त्वी रजसो बुध्नमाशयत |
वर्त्रस्य यत परवणे दुर्ग्र्भिश्वनो निजघन्थ हन्वोरिन्द्र तन्यतुम ||
हरदं न हि तवा नय्र्षन्त्यूर्मयो बरह्माणीन्द्र तव यानि वर्धना |
तवष्टा चित ते युज्यं वाव्र्धे शवस्ततक्ष वज्रमभिभूत्योजसम ||
जघन्वानु हरिभिः सम्भ्र्तक्रतविन्द्र वर्त्रं मनुषे गातुयन्नपः |
अयछथा बाह्वोर्वज्रमायसमधारयो दिव्या सूर्यं दर्शे ||
बर्हत सवश्चन्द्रममवद यदुक्थ्यमक्र्ण्वत भियसा रोहणं दिवः |
यन मानुषप्रधना इन्द्रमूतयः सवर्न्र्षाचो मरुतो.अमदन्ननु ||
दयौश्चिदस्यामवानहेः सवनादयोयवीद भियसा वज्र इन्द्र ते |
वर्त्रस्य यद बद्बधानस्य रोदसी मदे सुतस्य शवसाभिनच्छिरः ||
यदिन नविन्द्र पर्थिवी दशभुजिरहानि विश्वा ततनन्तक्र्ष्टयः |
अत्राह ते मघवन विश्रुतं सहो दयामनु शवसा बर्हणा भुवत ||
तवमस्य पारे रजसो वयोमनः सवभूत्योजा अवसे धर्षन्मनः |
चक्र्षे भूमिं परतिमानमोजसो.अपः सवः परिभूरेष्या दिवम ||
तवं भुवः परतिमानं पर्थिव्या रष्ववीरस्य बर्हतः पतिर्भूः |
विश्वमाप्रा अन्तरिक्षं महित्वा सत्यमद्धा नकिरन्यस्त्वावान ||
न यस्य दयावाप्र्थिवी अनु वयचो न सिन्धवो रजसो अन्तमानशुः |
नोत सवव्र्ष्टिं मदे अस्य युध्यत एको अन्यच्चक्र्षे विश्वमानुषक ||
आर्चन्नत्र मरुतः सस्मिन्नाजौ विश्वे देवासो अमदन्ननुत्वा |
वर्त्रस्य यद भर्ष्टिमता वधेन नि तवमिन्द्र परत्यानं जघन्थ ||

tyaṃ su meṣaṃ mahayā svarvidaṃ śataṃ yasya subhvaḥ sākamīrate |
atyaṃ na vājaṃ havanasyadaṃ rathamendraṃ vavṛtyāmavase suvṛktibhiḥ ||
sa parvato na dharuṇeṣvacyutaḥ sahasramūtistaviṣīṣu vāvṛdhe |
indro yad vṛtramavadhīn nadīvṛtamubjannarṇāṃsijarhṛṣāṇo andhasā ||
sa hi dvaro dvariṣu vavra ūdhani candrabudhno madavṛddho manīṣibhiḥ |
indraṃ tamahve svapasyayā dhiyā maṃhiṣṭharātiṃ sa hi paprirandhasaḥ ||
ā yaṃ pṛṇanti divi sadmabarhiṣaḥ samudraṃ na subhvaḥ svā abhiṣṭayaḥ |
taṃ vṛtrahatye anu tasthurūtayaḥ śuṣmāindramavātā ahrutapsavaḥ ||
abhi svavṛṣṭiṃ made asya yudhyato raghvīriva pravaṇe sasrurūtayaḥ |
indro yad vajrī dhṛṣamāṇo andhasā bhinad valasya paridhīnriva tritaḥ ||
parīṃ ghṛṇā carati titviṣe śavo.apo vṛtvī rajaso budhnamāśayat |
vṛtrasya yat pravaṇe durghṛbhiśvano nijaghantha hanvorindra tanyatum ||
hradaṃ na hi tvā nyṛṣantyūrmayo brahmāṇīndra tava yāni vardhanā |
tvaṣṭā cit te yujyaṃ vāvṛdhe śavastatakṣa vajramabhibhūtyojasam ||
jaghanvānu haribhiḥ sambhṛtakratavindra vṛtraṃ manuṣe ghātuyannapaḥ |
ayachathā bāhvorvajramāyasamadhārayo divyā sūryaṃ dṛśe ||
bṛhat svaścandramamavad yadukthyamakṛṇvata bhiyasā rohaṇaṃ divaḥ |
yan mānuṣapradhanā indramūtayaḥ svarnṛṣāco maruto.amadannanu ||
dyauścidasyāmavānaheḥ svanādayoyavīd bhiyasā vajra indra te |
vṛtrasya yad badbadhānasya rodasī made sutasya śavasābhinacchiraḥ ||
yadin nvindra pṛthivī daśabhujirahāni viśvā tatanantakṛṣṭayaḥ |
atrāha te maghavan viśrutaṃ saho dyāmanu śavasā barhaṇā bhuvat ||
tvamasya pāre rajaso vyomanaḥ svabhūtyojā avase dhṛṣanmanaḥ |
cakṛṣe bhūmiṃ pratimānamojaso.apaḥ svaḥ paribhūreṣyā divam ||
tvaṃ bhuvaḥ pratimānaṃ pṛthivyā ṛṣvavīrasya bṛhataḥ patirbhūḥ |
viśvamāprā antarikṣaṃ mahitvā satyamaddhā nakiranyastvāvān ||
na yasya dyāvāpṛthivī anu vyaco na sindhavo rajaso antamānaśuḥ |
nota svavṛṣṭiṃ made asya yudhyata eko anyaccakṛṣe viśvamānuṣak ||
ārcannatra marutaḥ sasminnājau viśve devāso amadannanutvā |
vṛtrasya yad bhṛṣṭimatā vadhena ni tvamindra pratyānaṃ jaghantha ||


Next: Hymn 53