Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 1 Index  Previous  Next 

Rig Veda Book 1 Hymn 32

इन्द्रस्य नु वीर्याणि पर वोचं यानि चकार परथमानि वज्री |
अहन्नहिमन्वपस्ततर्द पर वक्षणा अभिनत पर्वतानाम ||
अहन्नहिं पर्वते शिश्रियाणं तवष्टास्मै वज्रं सवर्यं ततक्ष |
वाश्रा इव धेनवः सयन्दमाना अञ्जः समुद्रमव जग्मुरापः ||
वर्षायमाणो.अव्र्णीत सोमं तरिकद्रुकेष्वपिबत सुतस्य |
आसायकं मघवादत्त वज्रमहन्नेनं परथमजामहीनाम ||
यदिन्द्राहन परथमजामहीनामान मायिनाममिनाः परोत मायाः |
आत सूर्यं जनयन दयामुषासं तादीत्नाशत्रुं न किला विवित्से ||
अहन वर्त्रं वर्त्रतरं वयंसमिन्द्रो वज्रेण महता वधेन |
सकन्धांसीव कुलिशेना विव्र्क्णाहिः शयत उपप्र्क पर्थिव्याः ||
अयोद्धेव दुर्मद आ हि जुह्वे महावीरं तुविबाधं रजीषम |
नातारीदस्य सम्र्तिं वधानां सं रुजानाः पिपिषैन्द्रशत्रुः ||
अपादहस्तो अप्र्तन्यदिन्द्रमास्य वज्रमधि सानौ जघान |
वर्ष्णो वध्रिः परतिमानं बुभूषन पुरुत्रा वर्त्रो अशयद वयस्तः ||
नदं न भिन्नममुया शयानं मनो रुहाणा अति यन्त्यापः |
याश्चिद वर्त्रो महिना पर्यतिष्ठत तासामहिः पत्सुतःशीर्बभूव ||
नीचावया अभवद वर्त्रपुत्रेन्द्रो अस्या अव वधर्जभार |
उत्तरा सूरधरः पुत्र आसीद दानुः शये सहवत्सा न धेनुः ||
अतिष्ठन्तीनामनिवेशनानां काष्ठानां मध्ये निहितंशरीरम |
वर्त्रस्य निण्यं वि चरन्त्यापो दीर्घं तम आशयदिन्द्रशत्रुः ||
दासपत्नीरहिगोपा अतिष्ठन निरुद्धा आपः पणिनेव गावः |
अपां बिलमपिहितं यदासीद वर्त्रं जघन्वानपतद ववार ||
अश्व्यो वारो अभवस्तदिन्द्र सर्के यत तवा परत्यहन देव एकः |
अजयो गा अजयः शूर सोममवास्र्जः सर्तवे सप्त सिन्धून ||
नास्मै विद्युन न तन्यतुः सिषेध न यां मिहमकिरद धरादुनिं च |
इन्द्रश्च यद युयुधाते अहिश्चोतापरीभ्यो मघवा वि जिग्ये ||
अहेर्यातारं कमपश्य इन्द्र हर्दि यत ते जघ्नुषो भीरगछत |
नव च यन नवतिं च सरवन्तीः शयेनो न भीतोतरो रजांसि ||
इन्द्रो यातो.अवसितस्य राजा शमस्य च शर्ङगिणो वज्रबाहुः |
सेदु राजा कषयति चर्षणीनामरान न नेमिः परि ता बभूव ||

indrasya nu vīryāṇi pra vocaṃ yāni cakāra prathamāni vajrī |
ahannahimanvapastatarda pra vakṣaṇā abhinat parvatānām ||
ahannahiṃ parvate śiśriyāṇaṃ tvaṣṭāsmai vajraṃ svaryaṃ tatakṣa |
vāśrā iva dhenavaḥ syandamānā añjaḥ samudramava jaghmurāpaḥ ||
vṛṣāyamāṇo.avṛṇīta somaṃ trikadrukeṣvapibat sutasya |
āsāyakaṃ maghavādatta vajramahannenaṃ prathamajāmahīnām ||
yadindrāhan prathamajāmahīnāmān māyināmamināḥ prota māyāḥ |
āt sūryaṃ janayan dyāmuṣāsaṃ tādītnāśatruṃ na kilā vivitse ||
ahan vṛtraṃ vṛtrataraṃ vyaṃsamindro vajreṇa mahatā vadhena |
skandhāṃsīva kuliśenā vivṛkṇāhiḥ śayata upapṛk pṛthivyāḥ ||
ayoddheva durmada ā hi juhve mahāvīraṃ tuvibādhaṃ ṛjīṣam |
nātārīdasya samṛtiṃ vadhānāṃ saṃ rujānāḥ pipiṣaindraśatruḥ ||
apādahasto apṛtanyadindramāsya vajramadhi sānau jaghāna |
vṛṣṇo vadhriḥ pratimānaṃ bubhūṣan purutrā vṛtro aśayad vyastaḥ ||
nadaṃ na bhinnamamuyā śayānaṃ mano ruhāṇā ati yantyāpaḥ |
yāścid vṛtro mahinā paryatiṣṭhat tāsāmahiḥ patsutaḥśīrbabhūva ||
nīcāvayā abhavad vṛtraputrendro asyā ava vadharjabhāra |
uttarā sūradharaḥ putra āsīd dānuḥ śaye sahavatsā na dhenuḥ ||
atiṣṭhantīnāmaniveśanānāṃ kāṣṭhānāṃ madhye nihitaṃśarīram |
vṛtrasya niṇyaṃ vi carantyāpo dīrghaṃ tama āśayadindraśatruḥ ||
dāsapatnīrahighopā atiṣṭhan niruddhā āpaḥ paṇineva ghāvaḥ |
apāṃ bilamapihitaṃ yadāsīd vṛtraṃ jaghanvānapatad vavāra ||
aśvyo vāro abhavastadindra sṛke yat tvā pratyahan deva ekaḥ |
ajayo ghā ajayaḥ śūra somamavāsṛjaḥ sartave sapta sindhūn ||
nāsmai vidyun na tanyatuḥ siṣedha na yāṃ mihamakirad dhrāduniṃ ca |
indraśca yad yuyudhāte ahiścotāparībhyo maghavā vi jighye ||
aheryātāraṃ kamapaśya indra hṛdi yat te jaghnuṣo bhīraghachat |
nava ca yan navatiṃ ca sravantīḥ śyeno na bhītoataro rajāṃsi ||
indro yāto.avasitasya rājā śamasya ca śṛṅghiṇo vajrabāhuḥ |
sedu rājā kṣayati carṣaṇīnāmarān na nemiḥ pari tā babhūva ||


Next: Hymn 33