Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 1 Index  Previous  Next 

Rig Veda Book 1 Hymn 31

तवमग्ने परथमो अङगिरा रषिर्देवो देवानामभवः शिवः सखा |
तव वरते कवयो विद्मनापसो.अजायन्त मरुतो भराजद्र्ष्टयः ||
तवमग्ने परथमो अङगिरस्तमः कविर्देवानां परि भूषसिव्रतम |
विभुर्विश्वस्मै भुवनाय मेधिरो दविमाता शयुः कतिधा चिदायवे ||
तवमग्ने परथमो मातरिश्वन आविर्भव सुक्रतूया विवस्वते |
अरेजेतां रोदसी होत्र्वूर्ये.असघ्नोर्भारमयजो महोवसो ||
तवमग्ने मनवे दयामवाशयः पुरूरवसे सुक्र्ते सुक्र्त्तरः |
शवात्रेण यत पित्रोर्मुच्यसे पर्या तवा पूर्वमनयन्नापरं पुनः ||
तवमग्ने वर्षभः पुष्टिवर्धन उद्यतस्रुचे भवसि शरवाय्यः |
य आहुतिं परि वेदा वषट्क्र्तिमेकायुरग्रे विश आविवाससि ||
तवमग्ने वर्जिनवर्तनिं नरं सक्मन पिपर्षि विदथे विचर्षणे |
यः शूरसाता परितक्म्ये धने दभ्रेभिश्चित सम्र्ताहंसि भूयसः ||
तवं तमग्ने अम्र्तत्व उत्तमे मर्तं दधासि शरवसे दिवे दिवे |
यस्तात्र्षाण उभयाय जन्मने मयः कर्णोषि परया च सूरये ||
तवं नो अग्ने सनये धनानां यशसं कारुं कर्णुहि सतवानः |
रध्याम कर्मापसा नवेन देवैर्द्यावाप्र्थिवी परावतं नः ||
तवं नो अग्ने पित्रोरुपस्थ आ देवो देवेष्वनवद्य जाग्र्विः |
तनूक्र्द बोधि परमतिश्च कारवे तवं कल्याण वसु विश्वमोपिषे ||
तवमग्ने परमतिस्त्वं पितासि नस्त्वं वयस्क्र्त तव जामयो वयम |
सं तवा रायः शतिनः सं सहस्रिणः सुवीरं यन्ति वरतपामदाभ्य ||
तवामग्ने परथममायुमायवे देवा अक्र्ण्वन नहुषस्य विश्पतिम |
इळामक्र्ण्वन मनुषस्य शासनीं पितुर्यत पुत्रो ममकस्य जायते ||
तवं नो अग्ने तव देव पायुभिर्मघोनो रक्ष तन्वश्च वन्द्य |
तराता तोकस्य तनये गवामस्यनिमेषं रक्षमाणस्तव वरते ||
तवमग्ने यज्यवे पायुरन्तरो.अनिषङगाय चतुरक्ष इध्यसे |
यो रातहव्यो.अव्र्काय धायसे कीरेश्चिन मन्त्रं मनसावनोषि तम ||
तवमग्न उरुशंसाय वाघते सपार्हं यद रेक्णः परमं वनोषि तत |
आध्रस्य चित परमतिरुच्यसे पिता पर पाकंशास्सि पर दिशो विदुष्टरः ||
तवमग्ने परयतदक्षिणं नरं वर्मेव सयूतं परि पासि विश्वतः |
सवादुक्षद्मा यो वसतौ सयोनक्र्ज्जीवयाजं यजते सोपमा दिवः ||
इमामग्ने शरणिं मीम्र्षो न इममध्वानं यमगाम दूरात |
आपिः पिता परमतिः सोम्यानां भर्मिरस्य रषिक्र्न मर्त्यानाम ||
मनुष्वदग्ने अङगिरस्वदङगिरो ययातिवत सदने पूर्ववच्छुचे |
अछ याह्या वहा दैव्यं जनमा सादय बर्हिषि यक्षि च परियम ||
एतेनाग्ने बरह्मणा वाव्र्धस्व शक्ती वा यत ते चक्र्मा विदा वा |
उत पर णेष्यभि वस्यो अस्मान सं नः सर्ज सुमत्या वाजवत्या ||

tvamaghne prathamo aṅghirā ṛṣirdevo devānāmabhavaḥ śivaḥ sakhā |
tava vrate kavayo vidmanāpaso.ajāyanta maruto bhrājadṛṣṭayaḥ ||
tvamaghne prathamo aṅghirastamaḥ kavirdevānāṃ pari bhūṣasivratam |
vibhurviśvasmai bhuvanāya medhiro dvimātā śayuḥ katidhā cidāyave ||
tvamaghne prathamo mātariśvana āvirbhava sukratūyā vivasvate |
arejetāṃ rodasī hotṛvūrye.asaghnorbhāramayajo mahovaso ||
tvamaghne manave dyāmavāśayaḥ purūravase sukṛte sukṛttaraḥ |
śvātreṇa yat pitrormucyase paryā tvā pūrvamanayannāparaṃ punaḥ ||
tvamaghne vṛṣabhaḥ puṣṭivardhana udyatasruce bhavasi śravāyyaḥ |
ya āhutiṃ pari vedā vaṣaṭkṛtimekāyuraghre viśa āvivāsasi ||
tvamaghne vṛjinavartaniṃ naraṃ sakman piparṣi vidathe vicarṣaṇe |
yaḥ śūrasātā paritakmye dhane dabhrebhiścit samṛtāhaṃsi bhūyasaḥ ||
tvaṃ tamaghne amṛtatva uttame martaṃ dadhāsi śravase dive dive |
yastātṛṣāṇa ubhayāya janmane mayaḥ kṛṇoṣi prayaā ca sūraye ||
tvaṃ no aghne sanaye dhanānāṃ yaśasaṃ kāruṃ kṛṇuhi stavānaḥ |
ṛdhyāma karmāpasā navena devairdyāvāpṛthivī prāvataṃ naḥ ||
tvaṃ no aghne pitrorupastha ā devo deveṣvanavadya jāghṛviḥ |
tanūkṛd bodhi pramatiśca kārave tvaṃ kalyāṇa vasu viśvamopiṣe ||
tvamaghne pramatistvaṃ pitāsi nastvaṃ vayaskṛt tava jāmayo vayam |
saṃ tvā rāyaḥ śatinaḥ saṃ sahasriṇaḥ suvīraṃ yanti vratapāmadābhya ||
tvāmaghne prathamamāyumāyave devā akṛṇvan nahuṣasya viśpatim |
iḷāmakṛṇvan manuṣasya śāsanīṃ pituryat putro mamakasya jāyate ||
tvaṃ no aghne tava deva pāyubhirmaghono rakṣa tanvaśca vandya |
trātā tokasya tanaye ghavāmasyanimeṣaṃ rakṣamāṇastava vrate ||
tvamaghne yajyave pāyurantaro.aniṣaṅghāya caturakṣa idhyase |
yo rātahavyo.avṛkāya dhāyase kīreścin mantraṃ manasāvanoṣi tam ||
tvamaghna uruśaṃsāya vāghate spārhaṃ yad rekṇaḥ paramaṃ vanoṣi tat |
ādhrasya cit pramatirucyase pitā pra pākaṃśāssi pra diśo viduṣṭaraḥ ||
tvamaghne prayatadakṣiṇaṃ naraṃ varmeva syūtaṃ pari pāsi viśvataḥ |
svādukṣadmā yo vasatau syonakṛjjīvayājaṃ yajate sopamā divaḥ ||
imāmaghne śaraṇiṃ mīmṛṣo na imamadhvānaṃ yamaghāma dūrāt |
āpiḥ pitā pramatiḥ somyānāṃ bhṛmirasy ṛṣikṛn martyānām ||
manuṣvadaghne aṅghirasvadaṅghiro yayātivat sadane pūrvavacchuce |
acha yāhyā vahā daivyaṃ janamā sādaya barhiṣi yakṣi ca priyam ||
etenāghne brahmaṇā vāvṛdhasva śaktī vā yat te cakṛmā vidā vā |
uta pra ṇeṣyabhi vasyo asmān saṃ naḥ sṛja sumatyā vājavatyā ||


Next: Hymn 32