Sacred Texts  Hinduism  Mahabharata  Index  Book 15 Index  Previous  Next 

Book 15 in English

The Mahabharata in Sanskrit

Book 15
Chapter 16

  1 [बराह्मण]
      न तद दुर्यॊधनकृतं न च तद भवता कृतम
      न कर्ण सौबलाभ्यां च कुरवॊ यत कषयं गताः
  2 दैवं तत तु विजानीमॊ यन न शक्यं परबाधितुम
      दैवं पुरुषकारेण न शक्यम अतिवर्तितुम
  3 अक्षौहिण्यॊ महाराज दशाष्टौ च समागताः
      अष्टादशाहेन हता दशभिर यॊधपुंगवैः
  4 भीष्मद्रॊणकृपाद्यैश च कर्णेन च महात्मना
      युयुधानेन वीरेण धृष्टद्युम्नेन चैव ह
  5 चतुर्भिः पाण्डुपुत्रैश च भीमार्जुनयमैर नृप
      जनक्षयॊ ऽयं नृपते कृतॊ दैवबलात्कृतैः
  6 अवश्यम एव संग्रामे कषत्रियेण विशेषतः
      कर्तव्यं निधनं लॊके शस्त्रेण कषत्रबन्धुना
  7 तैर इयं पुरुषव्याघ्रैर विद्या बाहुबलान्वितैः
      पृथिवी निहता सर्वा सहया सरथ दविपा
  8 न स राजापराध्नॊति पुत्रस तव महामनाः
      न भवान न च ते भृत्या न कर्णॊ न च सौबलः
  9 यद विनष्टाः कुरुश्रेष्ठा राजानश च सहस्रशः
      सर्वं दैवकृतं तद वै कॊ ऽतर किं वक्तुम अर्हति
  10 गुरुर मतॊ भवान अस्य कृत्स्नस्य जगतः परभुः
     धर्मात्मानम अतस तुभ्यम अनुजानीमहे सुतम
 11 लभतां वीरलॊकान स ससहायॊ नराधिपः
     दविजाग्र्यैः समनुज्ञातस तरिदिवे मॊदतां सुखी
 12 पराप्स्यते च भवान पुण्यं धर्मे च परमां सथितिम
     वेद पुण्यं च कार्त्स्न्येन सम्यग भरतसत्तम
 13 दृष्टापदानाश चास्माभिः पाण्डवाः पुरुषर्षभाः
     समर्थास तरिदिवस्यापि पालने किं पुनः कषितेः
 14 अनुवत्स्यन्ति चापीमाः समेषु विषमेषु च
     परजाः कुरु कुलश्रेष्ठ पाण्डवाञ शीलभूषणान
 15 बरह्म देयाग्रहारांश च परिहारांश च पार्थिव
     पूर्वराजातिसर्गांश च पालयत्य एव पाण्डवः
 16 दीर्घदर्शी कृतप्रज्ञः सदा वैश्रवणॊ यथा
     अक्षुद्र सच्चिवश चायं कुन्तीपुत्रॊ महामनाः
 17 अप्य अमित्रे दयावांश च शुचिश च भरतर्षभ
     ऋजु पश्यति मेघावी पुत्रवत पाति नः सदा
 18 विप्रियं च जनस्यास्य संसर्गाद धर्मजस्य वै
     न करिष्यन्ति राजर्षे तथा भीमार्जुनादयः
 19 मन्दा मृदुषु कौरव्यास तीक्ष्णेष्व आशीविषॊपमाः
     वीर्यवन्तॊ महात्मानॊ पौराणां च हिते रताः
 20 न कुन्ती न च पाञ्चाली न चॊलूपी न सात्वती
     अस्मिञ जने करिष्यन्ति परतिकूलानि कर्हि चित
 21 भवत कृतम इमं सनेहं युधिष्ठिर विवर्धितम
     न पृष्ठतः करिष्यन्ति पौरजानपदा जनाः
 22 अधर्मिष्ठान अपि सतः कुन्तीपुत्रा महारथाः
     मानवान पालयिष्यन्ति भूत्वा धर्मपरायणाः
 23 स राजन मानसं दुःखम अपनीय युधिष्ठिरात
     कुरु कार्याणि धर्म्याणि नमस ते भरतर्षभ
 24 [वै]
     तस्य तद वचनं धर्म्यम अनुबन्ध गुणॊत्तरम
     साधु साध्व इति सर्वः सजनः परतिगृहीतवान
 25 धृतराष्ट्रश च तद वाक्यम अभिपूज्य पुनः पुनः
     विसर्जयाम आस तदा सर्वास तु परकृतीः शनैः
 26 स तैः संपूजितॊ राजा शिवेनावेक्षितस तदा
     पराञ्जलिः पूजयाम आस सजनं भरतर्षभ
 27 ततॊ विवेश भुवनं गान्धार्या सहितॊ नृपः
     वयुष्टायां चैव शर्वर्या यच चकार निबॊध तत
  1 [brāhmaṇa]
      na tad duryodhanakṛtaṃ na ca tad bhavatā kṛtam
      na karṇa saubalābhyāṃ ca kuravo yat kṣayaṃ gatāḥ
  2 daivaṃ tat tu vijānīmo yan na śakyaṃ prabādhitum
      daivaṃ puruṣakāreṇa na śakyam ativartitum
  3 akṣauhiṇyo mahārāja daśāṣṭau ca samāgatāḥ
      aṣṭādaśāhena hatā daśabhir yodhapuṃgavaiḥ
  4 bhīṣmadroṇakṛpādyaiś ca karṇena ca mahātmanā
      yuyudhānena vīreṇa dhṛṣṭadyumnena caiva ha
  5 caturbhiḥ pāṇḍuputraiś ca bhīmārjunayamair nṛpa
      janakṣayo 'yaṃ nṛpate kṛto daivabalātkṛtaiḥ
  6 avaśyam eva saṃgrāme kṣatriyeṇa viśeṣataḥ
      kartavyaṃ nidhanaṃ loke śastreṇa kṣatrabandhunā
  7 tair iyaṃ puruṣavyāghrair vidyā bāhubalānvitaiḥ
      pṛthivī nihatā sarvā sahayā saratha dvipā
  8 na sa rājāparādhnoti putras tava mahāmanāḥ
      na bhavān na ca te bhṛtyā na karṇo na ca saubalaḥ
  9 yad vinaṣṭāḥ kuruśreṣṭhā rājānaś ca sahasraśaḥ
      sarvaṃ daivakṛtaṃ tad vai ko 'tra kiṃ vaktum arhati
  10 gurur mato bhavān asya kṛtsnasya jagataḥ prabhuḥ
     dharmātmānam atas tubhyam anujānīmahe sutam
 11 labhatāṃ vīralokān sa sasahāyo narādhipaḥ
     dvijāgryaiḥ samanujñātas tridive modatāṃ sukhī
 12 prāpsyate ca bhavān puṇyaṃ dharme ca paramāṃ sthitim
     veda puṇyaṃ ca kārtsnyena samyag bharatasattama
 13 dṛṣṭāpadānāś cāsmābhiḥ pāṇḍavāḥ puruṣarṣabhāḥ
     samarthās tridivasyāpi pālane kiṃ punaḥ kṣiteḥ
 14 anuvatsyanti cāpīmāḥ sameṣu viṣameṣu ca
     prajāḥ kuru kulaśreṣṭha pāṇḍavāñ śīlabhūṣaṇān
 15 brahma deyāgrahārāṃś ca parihārāṃś ca pārthiva
     pūrvarājātisargāṃś ca pālayaty eva pāṇḍavaḥ
 16 dīrghadarśī kṛtaprajñaḥ sadā vaiśravaṇo yathā
     akṣudra saccivaś cāyaṃ kuntīputro mahāmanāḥ
 17 apy amitre dayāvāṃś ca śuciś ca bharatarṣabha
     ṛju paśyati meghāvī putravat pāti naḥ sadā
 18 vipriyaṃ ca janasyāsya saṃsargād dharmajasya vai
     na kariṣyanti rājarṣe tathā bhīmārjunādayaḥ
 19 mandā mṛduṣu kauravyās tīkṣṇeṣv āśīviṣopamāḥ
     vīryavanto mahātmāno paurāṇāṃ ca hite ratāḥ
 20 na kuntī na ca pāñcālī na colūpī na sātvatī
     asmiñ jane kariṣyanti pratikūlāni karhi cit
 21 bhavat kṛtam imaṃ snehaṃ yudhiṣṭhira vivardhitam
     na pṛṣṭhataḥ kariṣyanti paurajānapadā janāḥ
 22 adharmiṣṭhān api sataḥ kuntīputrā mahārathāḥ
     mānavān pālayiṣyanti bhūtvā dharmaparāyaṇāḥ
 23 sa rājan mānasaṃ duḥkham apanīya yudhiṣṭhirāt
     kuru kāryāṇi dharmyāṇi namas te bharatarṣabha
 24 [vai]
     tasya tad vacanaṃ dharmyam anubandha guṇottaram
     sādhu sādhv iti sarvaḥ sajanaḥ pratigṛhītavān
 25 dhṛtarāṣṭraś ca tad vākyam abhipūjya punaḥ punaḥ
     visarjayām āsa tadā sarvās tu prakṛtīḥ śanaiḥ
 26 sa taiḥ saṃpūjito rājā śivenāvekṣitas tadā
     prāñjaliḥ pūjayām āsa sajanaṃ bharatarṣabha
 27 tato viveśa bhuvanaṃ gāndhāryā sahito nṛpaḥ
     vyuṣṭāyāṃ caiva śarvaryā yac cakāra nibodha tat


Next: Chapter 17