Sacred Texts  Hinduism  Mahabharata  Index  Book 15 Index  Previous  Next 

Book 15 in English

The Mahabharata in Sanskrit

Book 15
Chapter 15

  1 [वै]
      एवम उक्तास तु ते तेन पौरजानपदा जनाः
      वृद्धेन राज्ञा कौरव्य नष्टसंज्ञा इवाभवन
  2 तूष्णींभूतांस ततस तांस तु बाष्पकण्ठान महीपतिः
      धृतराष्ट्रॊ महीपालः पुनर एवाभ्यभाषत
  3 वृद्धं मां हतपुत्रं च धर्मपत्न्या सहानया
      विलपन्तं बहुविधं कृपणं चैव सत्तमाः
  4 पित्रा सवयम अनुज्ञातं कृष्णद्वैपायनेन वै
      वनवासाय धर्मज्ञा धर्मज्ञेन नृपेण च
  5 सॊ ऽहं पुनः पुनर याचे शिरसावनतॊ ऽनघाः
      गान्धार्या सहितं तन मां समनुज्ञातुम अर्हथ
  6 शरुत्वा तु कुरुराजस्य वाक्यानि करुणानि ते
      रुरुदुः सर्वतॊ राजन समेताः कुरुजाङ्गलाः
  7 उत्तरीयैः करैश चापि संछाद्य वदनानि ते
      रुरुदुः शॊकसंतप्ता मुहूर्तं पितृमातृवत
  8 हृदयैः शून्यभूतैस ते धृतराष्ट्र परवासजम
      दुःखं संधारयन्तः सम नष्टसंज्ञा इवाभवन
  9 ते विनीय तम आयासं कुरुराजवियॊगजम
      शनैः शनैस तदान्यॊन्यम अब्रुवन सवमतान्य उत
  10 ततः संधाय ते सर्वे वाक्यान्य अथ समासतः
     एकस्मिन बराह्मणे राजन्न आवेश्यॊचुर नराधिपम
 11 ततः सवचरणे वृद्धः संमतॊ ऽरथविशारदः
     साम्बाख्यॊ बह्व ऋचॊ राजन वक्तुं समुपचक्रमे
 12 अनुमान्य महाराजं तत सदः संप्रभाष्य च
     विप्रः परगल्भॊ मेधावी स राजानम उवाच ह
 13 राजन वाक्यं जनस्यास्य मयि सर्वं समर्पितम
     वक्ष्यामि तद अहं वीर तज जुषस्व नराधिप
 14 यथा वदसि राजेन्द्र सर्वम एतत तथा विभॊ
     नात्र मिथ्या वचः किं चित सुहृत तवं नः परस्परम
 15 न जात्व अस्य तु वंशस्य राज्ञां कश चित कदा चन
     राजासीद यः परजा पालः परजानाम अप्रियॊ भवेत
 16 पितृवद भरातृवच चैव भवन्तः पालयन्ति नः
     न च दुर्यॊधनः किं चिद अयुक्तं कृतवान नृप
 17 यथा बरवीति धर्मज्ञॊ मुनिः सत्यवती सुतः
     तथा कुरु महाराज स हि नः परमॊ गुरुः
 18 तयक्ता वयं तु भवता दुःखशॊकपरायणाः
     भविष्यामश चिरं राजन भवद्गुणशतैर हृताः
 19 यथा शंतनुना गुप्ता राज्ञा चित्राङ्गदेन च
     भीष्म वीर्यॊपगूढेन पित्रा च तव पार्थिव
 20 भवद बुद्धियुजा चैव पाण्डुना पृथिवीक्षिता
     तथा दुर्यॊधनेनापि राज्ञा सुपरिपालिताः
 21 न सवल्पम अपि पुत्रस ते वयलीकं कृतवान नृप
     पितरीव सुविश्वस्तास तस्मिन्न अपि नराधिपे
     वयम आस्म यथा सम्यग भवतॊ विदितं तथा
 22 तथा वर्षसहस्राय कुन्तीपुत्रेण धीमता
     पाल्यमाना धृतिमता सुखं विन्दामहे नृप
 23 राजर्षीणां पुराणानां भवतां वंशधारिणाम
     कुरु संवरणादीनां भरतस्य च धीमतः
 24 वृत्तं समनुयात्य एष धर्मात्मा भूरिदक्षिणः
     नात्र वाच्यं महाराज सुसूक्ष्मम अपि विद्यते
 25 उषिताः सम सुखं नित्यं भवता परिपालिताः
     सुसूक्ष्मं च वयलीकं ते सपुत्रस्य न विद्यते
 26 यत तु जञातिविमर्दे ऽसमिन्न आत्थ दुर्यॊधनं परति
     भवन्तम अनुनेष्यामि तत्रापि कुरुनन्दन
  1 [vai]
      evam uktās tu te tena paurajānapadā janāḥ
      vṛddhena rājñā kauravya naṣṭasaṃjñā ivābhavan
  2 tūṣṇīṃbhūtāṃs tatas tāṃs tu bāṣpakaṇṭhān mahīpatiḥ
      dhṛtarāṣṭro mahīpālaḥ punar evābhyabhāṣata
  3 vṛddhaṃ māṃ hataputraṃ ca dharmapatnyā sahānayā
      vilapantaṃ bahuvidhaṃ kṛpaṇaṃ caiva sattamāḥ
  4 pitrā svayam anujñātaṃ kṛṣṇadvaipāyanena vai
      vanavāsāya dharmajñā dharmajñena nṛpeṇa ca
  5 so 'haṃ punaḥ punar yāce śirasāvanato 'naghāḥ
      gāndhāryā sahitaṃ tan māṃ samanujñātum arhatha
  6 śrutvā tu kururājasya vākyāni karuṇāni te
      ruruduḥ sarvato rājan sametāḥ kurujāṅgalāḥ
  7 uttarīyaiḥ karaiś cāpi saṃchādya vadanāni te
      ruruduḥ śokasaṃtaptā muhūrtaṃ pitṛmātṛvat
  8 hṛdayaiḥ śūnyabhūtais te dhṛtarāṣṭra pravāsajam
      duḥkhaṃ saṃdhārayantaḥ sma naṣṭasaṃjñā ivābhavan
  9 te vinīya tam āyāsaṃ kururājaviyogajam
      śanaiḥ śanais tadānyonyam abruvan svamatāny uta
  10 tataḥ saṃdhāya te sarve vākyāny atha samāsataḥ
     ekasmin brāhmaṇe rājann āveśyocur narādhipam
 11 tataḥ svacaraṇe vṛddhaḥ saṃmato 'rthaviśāradaḥ
     sāmbākhyo bahv ṛco rājan vaktuṃ samupacakrame
 12 anumānya mahārājaṃ tat sadaḥ saṃprabhāṣya ca
     vipraḥ pragalbho medhāvī sa rājānam uvāca ha
 13 rājan vākyaṃ janasyāsya mayi sarvaṃ samarpitam
     vakṣyāmi tad ahaṃ vīra taj juṣasva narādhipa
 14 yathā vadasi rājendra sarvam etat tathā vibho
     nātra mithyā vacaḥ kiṃ cit suhṛt tvaṃ naḥ parasparam
 15 na jātv asya tu vaṃśasya rājñāṃ kaś cit kadā cana
     rājāsīd yaḥ prajā pālaḥ prajānām apriyo bhavet
 16 pitṛvad bhrātṛvac caiva bhavantaḥ pālayanti naḥ
     na ca duryodhanaḥ kiṃ cid ayuktaṃ kṛtavān nṛpa
 17 yathā bravīti dharmajño muniḥ satyavatī sutaḥ
     tathā kuru mahārāja sa hi naḥ paramo guruḥ
 18 tyaktā vayaṃ tu bhavatā duḥkhaśokaparāyaṇāḥ
     bhaviṣyāmaś ciraṃ rājan bhavadguṇaśatair hṛtāḥ
 19 yathā śaṃtanunā guptā rājñā citrāṅgadena ca
     bhīṣma vīryopagūḍhena pitrā ca tava pārthiva
 20 bhavad buddhiyujā caiva pāṇḍunā pṛthivīkṣitā
     tathā duryodhanenāpi rājñā suparipālitāḥ
 21 na svalpam api putras te vyalīkaṃ kṛtavān nṛpa
     pitarīva suviśvastās tasminn api narādhipe
     vayam āsma yathā samyag bhavato viditaṃ tathā
 22 tathā varṣasahasrāya kuntīputreṇa dhīmatā
     pālyamānā dhṛtimatā sukhaṃ vindāmahe nṛpa
 23 rājarṣīṇāṃ purāṇānāṃ bhavatāṃ vaṃśadhāriṇām
     kuru saṃvaraṇādīnāṃ bharatasya ca dhīmataḥ
 24 vṛttaṃ samanuyāty eṣa dharmātmā bhūridakṣiṇaḥ
     nātra vācyaṃ mahārāja susūkṣmam api vidyate
 25 uṣitāḥ sma sukhaṃ nityaṃ bhavatā paripālitāḥ
     susūkṣmaṃ ca vyalīkaṃ te saputrasya na vidyate
 26 yat tu jñātivimarde 'sminn āttha duryodhanaṃ prati
     bhavantam anuneṣyāmi tatrāpi kurunandana


Next: Chapter 16